Sanskrit Commentaries

इति श्रीमद्रामायणामृतकतकटीकायां बालकाण्डे प्रथमः सर्गः ।।

अथ द्वितीयः सर्गः

 ।। 1.2.1 ।। नारदस्य तु तद्वाक्यं श्रुत्वा वाक्यविशारदः ।

पूजयामास धर्मात्मा सहशिष्यो महामुनिः ।। 1 ।।

एवं नारदादुपश्रुतदिव्यनायकस्योपश्रुतभूतभविष्यच्चरितरूपकाव्यविषयस्य च

वाल्मीकेरपि कालिदासादेरिव काव्यमृषाजल्पस्य प्रसङ्गे तद्वदेव परलोकानुपयुक्तत्वप्रसङ्गे च भगवता ब्रह्मणा काव्यस्य स्वावतारविषयत्वेन स्वविषयकत्वाविशेषात्, स्वविषयकाव्यसन्दर्भस्य श्रुतिवदेव स्वलोकप्राप्तिफलकत्वस्यापि न्याय्यत्वात्, तस्य च सर्वलोकमूर्धन्यस्यान्वर्थसत्याख्यस्य स्वीयब्रह्मलोकस्य सत्यवचनैकलभ्यत्वात्, स्वविषयकदिव्यकाव्यस्य च सत्यवचनत्वाय सरस्वत्या प्रणयनसिद्धये निजप्रादुर्भावत्प्रागेव तस्य मातुः प्रादुर्भवनपूर्वकं निजापरोक्षानुभवपरमानुग्रहं कृत्वा 'न ते वागनृता काव्ये काचिदत्र भविष्यति' इत्यनुग्रहपूर्वं तावत्काव्यकर्तुरेव शाश्वतब्रह्मलोकशाश्वतप्रतिष्ठानुमतिप्रकाशनाय द्वितीयः सर्गः । एतदर्थप्रकाशनमपि प्रागस्मदुक्तरीत्या रामायणस्य साक्षादपवर्गसाधनताधीस्थैर्याय ।। नारदस्य त्वित्यादि ।। विशिष्टा--व्याकरणसंस्कारादिविशेषवती विचित्रार्था वा शारदावाणी यस्य स विशारदः । लौकिकालौकिकवाक्यसन्दर्भे विशिष्टवाणीशक्तिमानिति यावत् । व्याकृतपदार्थो न विस्मरणीयः । सहशिष्यः । सहस्य सत्वाभावो 'वोपसर्जनस्य' इति । महामुनिःवाल्मीकिः । नारदस्य तद्वाक्यं श्रुत्वा वाक्यविशारदत्वादेव तद्वाक्यगुणसामग्रीं दृष्ट्वा हृष्ट्वा तद्वाक्यं प्रथमतः पूजयामास--अतिविचत्रं भगवद्वचनमित्यादिवचनेन । नारदं तु यथागतं जिगमिषुं पुनश्च विशिष्य पुजयामास । अयमर्थो यथावत्पूजित इत्युत्तरवाक्याल्लभ्यते । एवं सर्वत्र प्रत्यक्षरं प्रतिश्लोकं समग्रभावप्रकाशनशक्तौ सत्यामपि बहुतरग्रन्थात् मध्यममार्गेणागच्छम् ।। 1.2.1 ।। 

 ।। 1.2.2 ।। यथावत्पूजितस्तेन देवर्षिर्नारदस्तथा ।

1आपृच्छ्यैवाभ्यनुज्ञातः स जगाम विहायसम् ।। 2 ।।

(1आपृष्ट्वैवघ.)

2आपृच्छ्यैव(2आपृष्ट्वैवग)साधु यामीत्युक्त्वैव । अनुज्ञातश्चैवयथासुखं विहरतामिति वाल्मीकिनानुगमनपूर्वमभ्यनुज्ञातश्चैव । आभ्यां गुरुशिष्ययोः (शिष्यगुर्वोः) स्नेहभक्तिप्रकाशनम् । विहायसमित्यकारान्तः पुल्लिङ्गः सकारान्तः पुल्लिङ्गो वा द्वितीयान्तः । उभयमप्यस्ति । सःवाल्मीकिर्मुनिः तस्मिन्नारदे देवलोकं गते सति स्वयं तदा मुहूर्तं स्वाश्रमे स्थित्वा पश्चान्माध्याह्निकार्थं जाह्नव्या अविदूरतःसमीपे वर्तमानं तमसानदी1तीरं जगाम । क्कचिदुक्तं "मुहूर्तमिति 'अपवर्गे तृतीया' इति तृतीयार्थे द्वितीया छान्दसी । मुहूर्तकालेन देवलोकं गत इत्यर्थ इति" इत्यादिकं योजनाशक्तिजमिथ्याप्रलापमात्रमिति विद्वदुपेक्ष्यम् । क्क तृतीयार्थः । क्कापवर्गः । नारदस्येष्टलोकगमनस्य स्मृतिसमकालसाध्यस्य मुहूर्तकालप्ताध्यत्वं च देवानांप्रियेण केन प्रमाणेनावसितम् ।। 1.2.3 ।। 

(1तीरन्तुग)

(इदं व्याख्यानं गोविन्दराजतीर्थियोरपि सम्मतम् । )

 ।। 1.2.4 ।। स तु तीरं समासाद्य तमसाया मुनिस्तदा ।

शिष्यमाह स्थितं पार्श्वे दृष्ट्वा तीर्थमकर्दमम् ।। 4 ।।

अकर्दमंअपङ्कं इत्यर्थः । तीर्थंपुण्यतीर्थं "ऋषिजुष्टजलं तीर्थं" इति निघण्टुः ।। 1.2.4 ।। 

 ।। 1.2.5 ।। अकर्दममिदं तीर्थं भरद्वाज निशामय ।

रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा ।। 5 ।।

किमाहेत्यतःअकर्दमित्यादि । निशामयअवलोकय । एवं दर्शनार्थत्वात् 'शमो ऽदर्शने' इति मित्वाभावाद्ध्रस्वाभावः । किमाहापूर्वमित्यतःरमणीयमित्यादि । रमणीयत्वे हेतुःप्रसन्नाम्ब्विति । तत्र हेतुः--अकर्दममिति । सन्मनुष्यचित्तस्य कामादिदोषकर्दमराहित्येन नित्यप्रसन्नत्वात्तदंशे ऽयं दृष्टान्तः ।। 1.2.5 ।। 

 ।। 1.2.6 ।। न्यस्यतां कलशस्तात दीयतां 2वल्कला(2वल्कलंङ.च) मम ।

इदमेवावगाहिष्ये तमसातीर्थमुत्तमम् ।। 6 ।।

न्यस्यतां कलश इति । देवपूजार्थं अर्ध्योदकाय नीयत इति शेषः । वल्कला दीयतामिति--'लिङ्गमशिष्यम्' इति भाष्यकारवचनादस्मादेव प्रयोगात् स्त्रीलिङ्गत्वं च । 'वल्कं वल्कलमस्त्रियां' इति निघण्ट्वपि । इदमेवेति । नात्यासन्नमपि गङ्गातीर्थम् । माध्याह्निकादिकालातिक्रमादिति शेषः ।। 1.2.6 ।। 

 ।। 1.2.7 ।। एवमुक्तो भरद्वाजो वाल्मीकेन महात्मना ।

प्रायच्छत मुनेस्तस्य वल्कलं नियतो गुरोः ।। 7 ।।

वाल्मीकेनेति । तस्य अपत्यमित्यण् । प्रायच्छतेति छन्दोवशप्राप्तमात्मनेपदम् । गुरोर्नियत इति । सदा सेवापर इति यावत् । अत एव माध्याह्निककाले ऽपि सहगमनम् ।। 1.2.7 ।। 

 ।। 1.2.8 ।। स शिष्यहस्तादादाय वल्कलं नियतेन्द्रियः ।

विचचार ह पश्यंस्तत् सर्वतो विपुलं वनम् ।। 8 ।।

नियतेन्द्रियःजितेन्द्रिय इति यावत् । विचचार हेति । शौचाचरणप्रसङ्गेन एकान्ततो अनुष्ठानाय चेति शेषः । अत एव शिष्यहस्ताद्वल्कलग्रहपूर्वं गमनम् ।। 1.2.8 ।। 

 ।। 1.2.9 ।। तस्याभ्याशे तु मिथुनं चरन्तमनपायिनम् ।

ददर्श भगवांस्तत्र क्रौञ्चयोश्चारुनिस्वनम् ।। 9 ।।

तस्येत्यादि । तस्यवनस्याभ्याशेसमीपे चरन् भगवान्, (स) तत्र तुतस्मिन् वनाभ्याश एव चरन्तं अनपायिनं आधिव्याधिमृत्युना कायपीडारहितमिति यावत् । अत एव चारुनिस्वनं क्रौञ्चयोर्मिथुनं ददर्श । अनपायिनमिति पुल्लिङ्गः छान्दसः । परस्तु प्रतिश्लोकमसङ्गतं प्रलपति । दुर्योजं त्यजति । भावगूढार्थं न वेत्त्येकः । अतिशब्दञ्चार्थं कथयति । 1तदस्माभिः उद्भाष्य दूष्यं किं ? मसूरिकाजलूकाचिकित्सा शक्या केनापि ? अतो ऽस्मदुच्यमानरीतिं तदुच्यमानं च सम्यक्पर्यालोचयतामिदमुचितमिदमनुचितमिति स्वयमेव सुस्पष्टं भवति । अतस्सर्गस्य द्वित्रस्थले परकीयासङ्गतवादमुद्भावयिष्यामः ।। 1.2.9 ।। 

(1 अतःइतिग)

 ।। 1.2.10 ।। तस्मात्तु मिथुनादेकं पुमांसं पापनिश्चयः ।

जघान वैरनिलयो निषादस्तस्य पश्यतः ।। 10 ।।

तस्मान्मिथुनात्पुमांसमेकं तु, अत्र 'पञ्चमी विभक्ते' इति निर्धारणाश्रयात् मिथुनात्पुंसो विभागस्य निद्यमानत्वात्पञ्चमी, तन्मिथुनस्य प्रतिसंबन्धिभूतमेकमिति निष्कृष्टार्थः । पापनिश्चयःअनादिपापवासनावासितबुद्धिः । अत एव वैरनिलयः--निजानपकारिप्राणिष्वकारणवैराश्रयः । एवंभूतो निषादः, तस्य पश्यतःपश्यन्तं तमानादृत्य, 'षष्ठी, जघान ।। 1.2.10 ।। 

 ।। 1.2.11 ।। तं शोणितपरीताङ्गं वेष्टमानं महीतले ।

भार्या तु निहतं दृष्ट्वा रुराव करूणां गिरम् ।। 11 ।।

तं वेष्टमानंलुठन्तं निहतं दृष्ट्वा, निषादेनेति शेषः । करुणां गिरं । गृशब्दे, असमात्क्किप् । दीनं शब्दं रुराव । रौतेर्लिट् । अत्र धातुमात्रसामान्ये करोतीर्यर्थमात्रे रौतिः । शब्दमकरोदिति यावत् ।। 1.2.11 ।। 

 ।। 1.2.12 ।। वियुक्ता पतिना तेन द्विजेन सहचारिणा ।

ताम्रशीर्षेण मत्तेन पत्रिणा सहितेन च ।। 12 ।।

पतित्वादिविशेषणेन तेन द्विजेन वियुक्ता ऽभूदित्यन्वयः । अक्रियं वाक्यं अस्तिकरोत्यन्यतरक्रियमिति । पतिनापत्येत्यर्थः । नाभावः छान्दसः । भक्ष्याहरणात् पक्ष्यन्तराभिभवादेस्च पातीति तथा । सहचारिणाअहोरात्रमिति शेषः । ताम्रशीर्षेणपुंस्त्वात् कुक्कुटादिवत् ताम्रवर्णशीर्षगतचूडायुक्तेनेति यावत् । मत्तेनकामसम्भोगवशादिति शेषः । तदेव द्योत्यते--पक्षिणेत्यादिभ्यां पत्रिणासम्भोगकालत्वाद्विततपक्षवता, सहितेन स्त्रिया, उपर्यधोभागे तया सङ्गतेन । एवं कामभोगावस्थितस्य निषादहननात् पूर्वकालीनस्य मिथुनस्य महर्षेर्दर्शनं वैशब्देन द्योत्यते ।। 1.2.12 ।। 

 ।। 1.2.13 ।। तथा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।। 13 ।।

तथा तु तमिति । तथा कामभोगदशायामेव तु तं द्विजं निपातितं दृष्ट्वा धर्मात्मनःदयादाक्षिण्यहिंसामुखधर्मेण प्रवणचित्तस्य महर्षेस्तत एव कारुण्यंघृणा समपद्यत ।। 1.2.13 ।। 

 ।। 1.2.14 ।। ततः करुणवेदित्वात् अधर्मो ऽयमिति द्विजः ।

निशाम्य रुदतीं क्रौञ्चीं, इदं वचनमब्रवीत् ।। 14 ।।

तत इति । ततो द्विजःऋषिः रुदतीं क्रौञ्चीं निशाम्यअवलोक्य अयमधर्म इति निश्चित्य ।। 1.2.14 ।। 

 ।। 1.2.15 ।। मा निषाद प्रतिष्ठां त्वं अगमः शाश्वतीस्समाः ।

यत् क्रौञ्चमिथुनादेकं अवधीः काममोहितम् ।। 15 ।।

यद्यपि मृगयावऐहारिणः क्षत्रियस्य सुतरां निषादस्य च मृगयासु पशुपक्षिहनने न दोषः । तथापि यत्--यस्मात् काममोहितमवधीः, तत्तस्मादेव हेतोस्त्वं क्कचिद्देशे नगरे ग्रामे वा गृहक्षेक्षादिमत्तया प्रतिष्ठांस्थितिं मा गमः । न केवलमल्पायुषस्तवैकस्यायं शापः, अपि तु सन्तानपरम्परया शाश्वतीस्समाःअपारकालव्यापिन्य इति । कथमेवं आत्मात्मीयानपकारिणि घोरशापप्रवृत्तिः ऋषेः, तत्पापं तेन भुज्यतामित्युपेक्षामात्रस्यैव न्यायप्राप्तत्वात् । तथा हि विश्वामित्रादयः स्वापकारिष्वपि राक्षसादिषु क्षमां कुर्वते " शमो दमस्तपश्शौचं" इत्याद्युपदिष्टसहजब्रह्मधर्मपरिपालनाय । अत्रोच्यते--नैष दोषः ऋषेरेवंवचनस्य परवशप्रवृत्तत्वात् । किंपारवश्यात् ? भगवन्नियोगात् तन्मुखसन्निहतदेवीवशादेव । कथं तर्हि देव्यां आदौ शोकशापश्लोकविभावनं ? ऋषि प्रणेतव्यस्य शोकरसप्राधान्य 1सिद्ध्यर्थत्वात् । आदिमध्यावसानेषु तथात्वं स्पष्टम् । तथा त्रैलोक्यानर्थसंहाररूपपरममङ्गलस्य तत्तत्काव्यप्रतिपाद्यार्थस्य सत्यसरस्वतीत्वेनान्यापदेशत आदौ प्रतिपादनार्थत्वाच्च । तथा हि--सादयतेः पचाद्यचि 'सदिरप्रतेः' इति षत्वं । नितरां सदेवर्षिगणं त्रैलोक्यमवसादयति पीडयतीति निषादः, तस्य सम्बुद्धिः हे निषादरावण । यत्यस्मात् क्रौञ्चमिथुनात्--अल्पीभावार्थत्वात् क्रुञ्चेर्वा सरूपविधिना पचाद्यचि क्रुञ्चतीति क्रुञ्चः । तस्य भावः क्रौञ्चः, क्रौञ्चयोर्मिथुनं तता राज्यक्षयवनवासादिदुःखेनाल्पी भूतंपरमकार्श्यं गतं यन्मिथुनं सीतारामलक्षणं तस्यैकमवयवं सीतारूपं, भोगसुखितं, यत्यस्मादवधीःमिथुनादपहृत्य वियुज्यावधिष्टवधाभ्यधिकां पीडां कृतवान् असि, तत्तस्मादेव, भगवता ते शाश्वतीस्समाःअनेककोटिकालं, महाजलदुर्गकनकमयलङ्कापुरे सपुत्रपौत्रभृत्यगणतया या प्रितिष्ठा दत्ता तां प्रतिष्ठां अतः परं मा गम इति । इदमेव काव्यप्रतिपाद्यं महर्षिणोपदिश्यते'तदुपगतेत्यादिदशशिरसश्च वधं निशामयध्वं' इत्येतत्सर्गान्ते । अतस्सत्यसरस्वत्या देव्या परममङ्गलमेव पुरस्तादाविर्भावितमिति योगिकुलाभिध्येयम् ।। 1.2.15 ।। 

(1 सिद्धाग)

(इयं व्याख्या तिलेके अनूद्य विस्तरशो दूषिता ।।)

 ।। 1.2.16 ।। तस्यैवं ब्रुवतश्चिन्ता बभूव हृदि वीक्षतः ।

शोकार्तेनास्य शकुनेः किमिदं व्याहृतं मया ।। 16 ।।

तस्यैवंमानुषेत्याद्युक्तरीत्या ब्रुवतः, 'वर्तमानसामीप्ये वर्तमानवत्' इति लटः शता, उक्तवतस्तस्य मुनेस्स्वोक्तमेव च हृदि वीक्षतःपर्यालोचयतः । छान्दसं परस्मैपदं । चिन्ताविचारो बभूव । कीदृश इत्यतःशोकेत्यादि । अस्य शकुनेःपतिवियुक्तपक्षिणो दर्शनजेन शोकेनार्तेनदीनेन मया यदिदं व्याहृतं तदिदं किं गद्यरूपं, पद्यरूपं, आहोस्वित् संस्कृतभाषामात्रमिति चिन्ता बभूवेति पूर्वेणान्वयः ।। 1.2.16 ।। 

 ।। 1.2.17 ।। चिन्तयन् स महाप्राज्ञश्चकार मतिमान् मतिम् ।

शिष्यं चैवाब्रवीद्वाक्यमिदं स मुनिपुङ्गवः ।। 17 ।।

मतिमान्प्रशस्तबुद्धिः । महाप्राज्ञः'प्रज्ञाश्रद्धा'इत्यादिना मत्वर्थीयो णः । ऊहापोहसुशब्दापशब्दपद्यगद्यादिविवेचनचतुर इत्यर्थः । अत एवोक्तश्लोकस्य स्वरूपं चिन्तयन् । मतिं1तत्स्वरूपविषयकनिश्चयबुद्धिं चकार । एवं 2कृत्वा अथ स मुनिपुङ्गवः शिष्ये प्रतीदंवक्ष्यमाणलक्षणं वाक्यं चाब्रवीत् ।। 17 ।।

(1 ततः स्वरूपग.)

(2 कृत्वैवग.) ।। 1.2.17 ।। 

 ।। 1.2.18 ।। पादबद्धो ऽक्षरसमस्तन्त्रीलयसमन्वितः ।

शोकार्तस्य प्रवृत्तो मे श्लोको 3भवति नान्यथा ।। 18 ।।

पक्षिशोकार्तस्य मे प्रवृत्तो ऽयं शब्दसन्दर्भः श्लोक एव भवति, कुत इत्यतःपादबद्ध इत्यादि । 'अष्टाक्षरा गायत्री' इत्यष्टाक्षरगायत्रीपादवत्तया बद्धःबन्धः यस्य सन्दर्भस्य स तथा । एतेन न गद्यं नापि संस्कृतमात्रमित्युक्तम् । अपि च न केवलं प्राकृतश्लोकमात्रम् । अपि त्वक्षरसमःवृत्तरत्नाकरादिछन्दश्शास्त्रप्रतिपाद्यमानगुरुलध्वक्षरवैषम्यरहितः । अत एव तन्त्रीलयसमन्वितःतन्त्रीसम्बन्धेन गीतियोग्यतया समन्वितस्तथा । तथा नृत्तगीततालादियोग्यतया च समन्वितः । लयःतालमृदङ्गहस्तपादाभिनयानां समकालविरामः । 'लयस्साम्यम्' इत्यमरः । अतो ऽयमुक्तः एवंलक्षणः श्लोक एव भवति नान्यथा । न श्लोकाभासादिः । हे भरद्वाज एवमुक्तश्लोकत्व 1ज्ञानपूर्वं तद्ग्रहश्च ते भवतु2उक्तश्लोकं गृहाणेति यावत् ।। 18 ।।

(1 तत्वज्ञानग.)

(2 पूर्वेक्तग.)

(3 भवतुङ) ।। 1.2.18 ।। 

 ।। 1.2.19 ।। शिष्यस्तु तस्य ब्रुवतो मुनेर्वाक्यमनुत्तमम् ।

प्रतिजग्राह सन्तुष्टस्तस्य तुष्टो ऽभवन्मुनिः ।। 19 ।।

शिष्यस्त्विति । तस्य मुनेस्तु विशिष्टश्लोकं तद्ग्रहं च स्वस्मै ब्रुवतः अनुत्तमं वाक्यं शिष्यो भरद्वाजः संहृष्टो भूत्वा द्राक् प्रतिजग्राहगुरोः अर्थतः पाठतश्च गृहीतवान्, अतस्तस्य गुरुः अहो ते सौबुध्यमिति तुष्टो ऽभवत् ।। 1.2.19 ।। 

 ।। 1.2.20 ।। सो ऽभिषेकं ततः कृत्वा तीर्थे तस्मिन् यथाविधि ।

तमेव चिन्तयन्नर्थमुपावर्तत वै मुनिः ।। 20 ।।

सो ऽभिषेकमिति । अभिषेकमिति मध्याह्नकर्तव्यक्रियासामान्योपलक्षणम् । तमेवार्थमितिउक्तश्लोकस्यार्थमिति यावत् । उपावर्ततन्यवर्तत ।। 1.2.20 ।। 

 ।। 1.2.21 ।। भरद्वाजस्ततः शिष्यो विनीतः श्रुतवान् गुरोः ।

कलशं पूर्णमादाय पृष्ठतो ऽनुजगाम ह ।। 21 ।।

भरद्वाजः, श्रुतवान्बहुश्श्रुतः । पृष्ठतःस्कन्धपृष्ठभागेन पूर्णं कलशमादाय तं मुनिं आचार्यं अनुजगामेति योजना ।। 21 ।।

(अनुजगामेत्यनेनैव पृष्ठतो गमनस्य सिद्धत्वादेवं व्याख्यातम् । पृष्ठत इत्युक्तिः अव्यवधानसूचनार्था वा ।) ।। 1.2.21 ।। 

 ।। 1.2.22 ।। स प्राविश्याश्रमपदं शिष्येण सह धर्मवित् ।

उपविष्टः कथाश्चान्याश्चकार ध्यानमास्थितः ।। 22 ।।

स कथाश्चान्याःधर्म्याश्चकार । अनन्तरं माध्याह्निककृत्यत्वेन नित्यप्राप्तमम्बया चतुर्मुखध्यानमास्थितो बभूव । मध्याह्ने चतुर्मुखरुद्रप्राधान्येनाम्बया ध्यानं गायत्रीहृदयादितः श्रोत्रियमन्त्रप्रसिद्धं चतुर्मुखरुद्राभेदं मामकास्तु विदुः ।। 22 ।।

(इदं तिलके ऽनूद्य दूषितम् । ध्यानं--अवशोत्पन्नशोकविषयचिन्ताम्--इति तु. युक्तं ।) ।। 1.2.22 ।। 

 ।। 1.2.23 ।। आजगाम ततो ब्रह्मा लोककर्ता स्वयंप्रभुः ।

चतुर्मुखो महातेजा द्रष्टुं तं मुनिपुङ्गवम् ।। 23 ।।

आजगामेति । स्वयं प्रभुःअनन्यमुख 1निरीक्षकतया भूरादिसर्वलोक लौकिकसर्गादिपञ्चकृत्यापेक्षितसमग्रभूमविद्यैश्वर्यानन्दशक्तिमान् । अत एव लोककर्तालोकानां भूरादीनां तल्लोकस्थत्रिस्रोतसां च सर्गादिपञ्चकृत्यसाक्षात्कर्ता, साक्षादखण्डकाले प्रतिष्ठत्वात् । अत एव महातेजाःयत्तेजःसमक्षं सर्वतेजांसि चन्द्रग्रहनक्षत्रतारादीन्यस्तं यान्ति । तथा हि श्रुतिः--"अमी य ऋक्षा निहिता स उच्चा । नक्तं ददृश्रे कुह चिद्दिवेयुः ।।" इति । एवं महातेजाश्चतुर्मुखो ब्रह्मेति अम्बाचतुर्व्यूहविद्यावलम्बनेन तदर्थरामादिचतुर्व्यूहब्रह्मावतारमूर्तिप्राधान्येन च सन्तत 1ध्यानप्रवृत्तत्वान्महर्षेस्तदनुग्रहाच्चतुर्मुखमूर्त्यैवागमनम् । चतुर्मुखस्वरूपं तु "यजुरथर्वसामर्चक्षमादिव" इत्याद्युपनिषद्रहस्यप्रकाशितम् । प्राकृतश्रुतिगोचरार्हे ऽस्मिन् व्याख्याने वा रहस्यवदनादि प्रापनीय्यम् । मामकास्तु तत्सर्वं विदुरेव । एवं सादर 2सदाध्यानपरत्वादृषिसत्तमं तं वाल्मीकिं द्रष्टुमाजागामतदीयकविताचातुर्यकाव्यौन्मुख्यादिप्रवृत्तिं द्रष्टुम्, दृष्ट्वा तामुपोद्वलयितुमाजगामेत्यर्थः । एतेन लोककर्तुर्भगवतः ऋषेर्दर्शनार्थमागमनमश्रद्धेयमिति शङ्का ऽपास्ता ।। 23 ।।

(1निरीक्षितयाग.)

(1 प्रवृत्तध्यानत्वाग)

(2 सदूध्यानग.) ।। 1.2.23 ।। 

 ।। 1.2.24 ।। वाल्मीकिरथ तं दृष्ट्वा सहसोत्थाय वाग्यतः ।

प्रणतः प्राञ्चलिर्भूत्वा तस्थौ परमविस्मितः ।। 24 ।।

प्राक् प्रणतः पश्चात् प्राञ्जलिर्भूत्वा तस्थाविति योजना । अत्र 'पाद्यार्ध्य' इत्युपनिषदुपदिश्यमानषोडशोपचाराणां मध्ये दैवात्सम्पन्नमिहाद्यमुपचारद्वयम् ।। 1.2.24 ।। 

 ।। 1.2.25 ।। पूजयामास तं देवं पाद्यार्ध्यासनवन्दनैः ।

प्रणम्य विधिवच्चैनं पृष्ट्वा चैव निरामयम् ।। 25 ।।

पाद्यादिः उपचारान्तराणामप्युपलक्षकः, तत्रानामयप्रश्न आवाहनशेषः । अव्ययंव्ययःजन्मादिनाशान्तविकारः, स्वेतरसर्वसंस्कारस्य तत्साक्षात्प्रवर्तकं, कालोपग्रहत्वतो ऽपि व्ययप्रसक्तिशून्यम्, देवंअपरोक्षानुभूयमानानन्यसामान्यदिव्यार्थं । प्रथमं स्वागतं अत्रभवतां स्वामिनामित्यनामयं पृष्ट्वास्वागतप्रश्नं कृत्वा, पाद्याद्युपचारैस्सम्पूज्य पश्चाद्दक्षिणं बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणो ऽभिवादयीत, इत्याद्युपदिश्यमानन्यायेन विधिवच्च प्रणम्यब्राह्मं प्रणामं कृत्वा एनमेवं पूजयामास ।। 1.2.25 ।। 

 ।। 1.2.26 ।। अथोपविश्य भगवान् आसने परमार्चिते ।

वाल्मीकये च ऋषये संदिदेशासनं ततः ।। 26 ।।

वल्मीकये च ऋषय इति पठितव्यम् । महर्षय इति पाठे चतुर्थगुर्वक्षरेण छन्दोभङ्गः । आसनं सन्दिदेशेति । आसनोपवेशनानुज्ञां कृतवान् भगवानिति यावत् ।।

ब्रह्मणा समनुज्ञातः सो ऽप्युपाविशदासने ।

ब्रह्मणेत्याद्यर्धं स्वस्मिन्नेव परिसमाप्तवाक्यं सत् श्लोकत्वेन गण्यतां, पूर्वापरश्लोकास्सर्वे यथावदर्धद्वयान्विताः ।। 26 ।।

( नन्वर्धत्रयकरणं विरुद्ध्यतेमैवंलेखकदोषेणार्धान्तरपतनसम्भवात्गो)

( गो.) ।। 1.2.26 ।। 

 ।। 1.2.27 ।। उपविष्टे तदा तस्मिन् साक्षाल्लोकपितामहे ।

तद्गतेनैव मनसा वाल्मीकिर्ध्यानमाश्रितः ।। 27 ।।

उपविष्ट इति । भगवति साक्षादुपविष्टे सति । तद्गतेनैवभगवद्गतेनैव मनसा । वाल्मीकिः ध्यानंसमाधिमाश्रितः ।। 27 ।।

( अत्रापि 22तम श्लोकवदेव ध्यानं विवक्षितुं युक्तं, उत्तरश्लोकानुगुणं च तत् । ।। 1.2.27 ।। 

 ।। 1.2.28,29.पापात्मना कृतं कष्टं वैरग्रहणबुद्धिना ।

यत्तादृशं चारुरवं क्रौञ्चं हन्यादकारणात् ।। 28 ।।

शोचन्नेव पुनः क्रौञ्चीमुपश्लोकमिमं जगौ ।

पुनरन्तर्गतमना भूत्वा शोकपरायणः ।। 29 ।।

अथापि । पापेत्यादिश्लोकद्वयं एकसम्बन्धम् । पापात्मनापापवासनाविशिष्टचित्तेनः । अत एव पशुपक्ष्यादिष्वकारणत एव वैरग्रहणबुद्धिनानित्यजिघांसोपगृहीतबुद्धिना अहो कष्टं कृतं । किं कष्टं कृतमित्यत--यदित्यादि । तादृशं सम्भोगप्रसक्तं चारुरवं क्रौञ्चमकारणाद्धन्यात्हतवानस्ति इति यत्, कष्टमेतत् । "यच्चयत्रयोः" इति गर्हायां भूतार्थे लिङ् । एवं वियुक्तां क्रौञ्चीमुद्दिश्य घृणाद्यष्टपाशबद्धसंसारित्वात् मुहुश्शोचन् भगवत्यन्तर्गतमना भूत्वैव सन् " उपसमीपे भगवद्ध्याने क्रियमाण एवान्तरान्तरा प्रागुक्तभावित्वात् शोकपरायणस्सन् इमं श्लोकंपापात्मनेत्याद्युक्तं श्लोकं च पुनःपुनर्जगौ ।। 29 ।।

( उपजगौ इत्यन्वयःगो.)

( मानिषादेत्याद्युक्तंइति युक्तम्). ।। 1.2.29 ।। 

 ।। 1.2.30 ।। तमुवाच ततो ब्रह्मा प्रहस्य मुनिपुङ्गवम् ।

श्लोक एव त्वया बद्धो नात्र कार्या विचारणा ।। 30 ।।

ततो भगवान् ब्रह्मा सर्वान्तर्यामित्वात्तदीयं शापबन्धकृतं दुश्चित्तमालक्ष्य प्रहस्य तं मुनिपुङ्गवं उवाच । किमिति--मच्चित्तेनापि त्वया पारतन्त्र्यात् इदानीमपि शोकव्याजेन श्लोक एव बद्धः । त्वया प्राङ्निश्चितश्लोकत्वश्लोकवदयमपि समीचीनश्लोक एव । नात्र संदर्भमात्रत्वविचारणाचिन्ता श्लोकाभासत्वादिचिन्ता वा कार्या । णौ चरसंशये, अस्मात् 'ण्यासश्रन्थो युच्' इति युच् ।। 1.2.30 ।। 

 ।। 1.2.31 ।। मच्छन्दादेव ते ब्रह्मन् प्रवृत्तेयं सरस्वती ।

रामस्य चरितं कृत्स्नं कुरु त्वमृषिसत्तम ।। 31 ।।

ननु नाथ कथं मयि त्वद्ध्यानारूढचित्ते ऽपि अन्तरान्तरा मे श्लोकप्रवृत्तिरित्यत उच्यतेमच्छन्दादिति । परमभक्तत्वन्मुखेन मदवताररामचरितविषयकं सत्यं काव्यं प्रवर्तनीयमित्येवंरूपमदभिप्रायानुवर्तनाद्धेतोः, हे ब्रह्मन् तेतव मुखादियं सरस्वती प्रवृत्ता । मदनुग्रहात् त्वयि सन्निहितयानया महर्षिसत्तम रामस्य कृत्स्नं चरितं विषयीकृत्य काव्यं कुरु ।। 1.2.31 ।। 

 ।। 1.2.32 ।। धर्मात्मनो 1भगवतो लोके रामस्य धीमतः ।

वृत्तं कथय धीरस्य यथा ते नारदाच्छ्रुतम् ।। 32 ।।

कथं मया कर्तव्यमित्यत्राह--धर्मेति । अस्मिन् लोके इदानीं धर्मात्मनेत्यर्थः ।। 32 ।।

(1 गुणवतोङ) ।। 1.2.32 ।। 

 ।। 1.2.33,34 ।। रहस्यं च प्रकाशं च यद्वृत्तं तस्य धीमतः ।

रामस्य सहसौमित्रे राक्षसानां च सर्वशः ।। 33 ।।

वैदह्याश्चैव यद्वृत्तं प्रकाशं यदि वा रहः ।

यच्चाप्यविदितं सर्वं विदितं ते भविष्यति ।। 34 ।।

यच्चाप्यविदितमिति । प्राकृतदुर्वेदं प्रसङ्गात् काव्यमध्ये 2वक्तव्यं ब्रह्मरहस्यान्तमलौकिकार्थतत्त्वं लोकायतान्तलौकिकव्यवहारार्थतत्त्वं चेत्यर्थः ।। 34 ।।

(2 कर्तव्यम्क). ।। 1.2.34 ।। 

 ।। 1.2.35 ।। न ते वागनृता काव्ये काचिदत्र भविष्यति ।

कुरु रामकथां पुण्यां श्लोकबद्धां मनोरमाम् ।। 35 ।।

अनृतामिथ्यार्था । कुरु रामकथांरामचरितविषयिणी कथा3काव्यप्रबन्धस्तथा ।। 35 ।।

(3 वाक्यक.) ।। 1.2.35 ।। 

 ।। 1.2.36 ।। यावत् स्थास्यन्ति गिरयः सरितश्च महीतले ।

तावद्रामायणकथा लोकेषु प्रचरिष्यति ।। 36 ।।

यद्यपि त्वदाज्ञासन्निहितदेव्यनुग्रहात् काव्यं सुकरम् । अथापि तस्य प्रचारेण मम शक्त्यभावात् किं तेन प्रयोजनमित्यतःयावदिति । यावत्तावताववध्यर्थावव्ययौ । प्रचरिष्यतीति । मदनुग्रहात् स्वयमेव लोकेष्विति शेषः ।। 1.2.36 ।। 

 ।। 1.2.37 ।। यावद्रामस्य च कथा त्वत्कृता प्रचरिष्यति ।

तावदूर्ध्वमधश्च त्वं मल्लोकेषु निवत्स्यसि ।। 37 ।।

कर्तुश्च तवानन्यदुर्लभफललाभ इत्युच्यते--यावद्रामेति । ऊर्ध्वमधश्चेत्यव्ययम् । ऊर्ध्वं लोका भूरादयः । अधो लोका अतलादयः सप्त । मल्लोकेष्विति । महाविराडण्डविग्रहमदवयवभूतलोकेष्वित्यर्थः । निवत्स्यसीति । वसेस्स्ये परे 'सस्यार्धधातुके' इति तत्त्वम् ।। 1.2.37 ।। 

 ।। 1.2.38 ।। इत्युक्त्वा भगवान् ब्रह्मा तत्रैवान्तरधीयत ।

ततस्सशिष्यो वाल्मीकिर्मुनिर्विस्मयमाययौ ।। 38 ।।

इत्युक्त्वेति । तत्रैवेति । न तु नारदादिवत् ऊर्ध्वादिदेशगमनपूर्वं तस्य अन्तर्धानम् ।। 1.2.38 ।। 

 ।। 1.2.39 ।। तस्य शिष्यास्ततस्सर्वे जगुः श्लोकमिमं पुनः ।

मुहूर्मुहुः प्रीयमाणाः प्राहुश्च भृशविस्मिताः ।। 39 ।।

इममिति । मा निषादेत्याद्युक्तरूपम् । प्राहुश्चेति । इदं वक्ष्यमाणवचनमिति शेषः ।। 1.2.39 ।। 

 ।। 1.2.40 ।। समाक्षरैश्चतुर्भिर्यः पादैर्गीतो महर्षिणा ।

सो ऽनुव्याहरणाद्भूयः शोकः श्लोकत्वमागतः ।। 40 ।।

किं प्राहुरित्यतःसमेति । अयं श्लोको महर्षिणा समाक्षरैश्चतुर्भिः पादैर्गीतःश्लोकत्वबुद्धिराहित्येन संस्कृतमात्रत्वेन वर्णितः । सः शोकविषयश्शब्दो भूयो ऽनुव्याहरणात्अनुस्मृत्य व्याहरणाद्धेतोः दैवगत्या श्लोकत्वमागतस्तिष्ठति । अचिन्तिततया एवं कवितामार्गः प्रादुर्भूतो ऽस्मदाचार्यस्य । इदमपूर्वमिति प्राहुरित्यन्वयः पूर्वेण । आहुरित्यर्थः । ब्रूते(भूते)र्लिटि 'ब्रुवः पञ्चानाम्' इत्युसाहादेशौ । यद्वा एवमादौ भूतार्थासिद्धये सर्वत्र स्मशब्दो ऽध्याहार्यः ।। 1.2.40 ।। 

 ।। 1.2.41 ।। तस्य बुद्धिरियं जाता वाल्मीकेर्भावितात्मनः ।

कृत्स्नं रामायणं काव्यमीदृशैः करवाण्यहम् ।। 41 ।।

तस्य करवाण्यहमितीयं बुद्धिरिति योजना । रामायणमिति । रामायणाख्यमिति यावत् । ईदृशैरितिमा निषादेतिवत् श्लोकरूपैरेव सन्दर्भैरित्यर्थः ।। 1.2.41 ।। 

 ।। 1.2.42 ।। उदारवृत्तार्थपदैर्मनोरमैः

तदास्य रामस्य चकार कीर्तिमान् ।

समाक्षरैः श्लोकशतैर्यशस्विनो

यशस्करं काव्यमुदारधीर्मुनिः ।। 42 ।।

सत्यसङ्कल्पत्वात् ऋषेः यथासङ्कल्पं क्रियानिवृत्तिरित्युच्यते--उदारेति । "उदारो महति ख्याते" इति वैजयन्ती । वृत्तंचरितम् । छन्दोवर्तनवाची अयम् । अर्थःअभिधेयः । पदंसुप्तिङन्तलक्षणम् । उदाराणि ख्यातानि लोकव्याकरणप्रसिद्धानि वृत्तानि तथा, करणे तृतीया । अत एव मनोरमत्वम् । समाक्षरैः--गुरुलध्वक्षरवैषम्यरहितैः । अत एव पुरस्ताद्वाल्मीकये च ऋषय इति पाठ इत्युक्तम् । शतशब्दो ऽनेकपर्यायः । उदारधीःमहाबुद्धिः । यशस्विनो रामस्य चरितविषयकं लोककवेश्च यशस्करं तत्तादृक्काव्यं चकारेति योजनार्थः ।। 1.2.42 ।। 

 ।। 1.2.43 ।। तदुपगतसमाससन्धियोगं

सममधुरोपनतार्थवाक्य 1बन्धम् ।

रघुवरचरितं मुनिप्रणीतं

दशशिरसश्च वधं निशामयध्वम् ।। 43 ।।

(1 बद्धम्ङ.च)

इत्यार्षे श्रीमद्रामायणे बालकाण्डे द्वितीयः सर्गः

--

एवं काव्यं निर्माय विद्वांसो ऽभिमुखीक्रियन्तेतदुपगतेत्यादि । समासो द्वन्द्वादिः । सन्धिरेकादेशतुगागमादिजः । योगःविभक्तार्थयोः प्रकृतिप्रत्ययोः । उपगताःयथाव्याकरणमर्यादं समासादयो यस्मिन् पादे तत्तथा । तस्मान्मत्वर्थीयो ऽच् । उपगतसमाससन्धियोगपदवदित्यर्थः । एवं काव्यस्य विशिष्टपदवैभवमुक्त्वा वाक्यवैभवं उच्यतेसमेत्यादि । समःओजः प्रसादसमः, ओजस्समस्तपदभूयस्त्वं, प्रसादो व्यस्तपदभूयस्त्वम् । न चागमवत् केवलं ओजोभूयः । न च वेदवत् प्रसादभूय इत्यर्थः । मधुरःवैदर्भरीतिः । तेन मधुरपाकेन, वाक्याश्रितपदशक्तिवैभवेन उपनतःउपलभ्यमानस्तत्तत्प्रकरणोचितार्थो यस्मिन् तत्तथा । परस्परान्वितक्रियाकारकपदं वाक्यम् । वाक्यत्वेन 1बन्धःसम्बन्धो वाक्य2बन्धः । समो मधुरः उपनतार्थो वाक्य3बन्धो यस्मिन् काव्ये तत्तथा । एवं विशिष्टपदवाक्यवैभववतो ऽपि मिथ्यार्थकत्वादप्रामाण्यप्रसङ्ग इत्यतःमुनिप्रणीतमिति । भगवदनुग्रहप्राप्तसत्यसरस्वतीकमहर्षिप्रणीतम् । अत एव परं प्रमाणम् । एवमपि लोकिकाप्तवाक्यवत् परलोकानुपयोग इत्यतःरघुवरचरितमिति । यतो भगवदवतारश्रीरामचरितं अतो ब्रह्मलोकावाप्तिसाधनं तदिदमेव विशेषविषयप्रयोजनकं काव्यम्, श्रेयो ऽर्थिनः निशामयध्वंसेन्द्रजित्कुम्भकर्णरावणस्यैव त्रिपदाघोरांशजमलत्वात्तन्नाशपर्यन्तश्रवणत एव युष्माकमपि शुद्धिसिद्धेः आन्तमिदं काव्यं श्रृणुध्वं इत्यर्थः ।। 43 ।।

(1 बद्धःक.)

(2 बद्धः.क.)

(3 बद्धः.क.) ।। 1.2.43 ।। 

इति श्रीमद्रामाणामृतकतकटीकायां बालकाण्डे द्वितीयस्सर्गः ।। 34734 ।।