Content

आश्रमं तमुपागम्य राघवस्सह लक्ष्मणः।

कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्।।3.17.2।।

Translation

सहलक्ष्मणः accompanied by Lakshmana, राघवः Rama, तम् that, आश्रमम् hermitage, उपागम्य on reaching, पौर्वाह्णिकम् rituals to be performed in the forenoon, कर्म rituals, कृत्वा after doing, पर्णशालाम् cottage thatched with leaves, उपागमत् went in.

On reaching the hermitage, Rama and Lakshmana performed the forenoon rituals and entered the leafthatched cottage.