Sanskrit Commentaries

ēvaṅ rāmavyāpāramuktvā visṛṣṭasumantravyāpāramāha- kathayitvēti . rāmē dakṣiṇatīrasthē sumantrēṇa saha duḥkhārtō guhaściraṅ rāmaguṇānkathayitvā rāmabhadrē

dṛṣṭipathādatikrāntē tēna saha svagṛhaṅ jagāma ৷৷ 2.57.1 ৷৷



bharadvājābhigamanaṅ rāmādīnāṅ bharadvājamuddiśya gamanam . sabhājanaṅ bharadvājēnēti śēṣaḥ . "sahāsanam" iti pāṭhāntaram . tatrasthaiḥ śṛṅgavērapurasthairguhaprēṣitacāraiḥ karaṇabhūtaistanmukhēnābhilakṣitaṅ jñātaṅ kṛtvā guhānujñātaḥ sumantrō yayāvityanvayaḥ . gaṅgōttaraṇatṛtīyadivasē

bharadvājāśramātpratinivṛttadūtamukhāttāvatparyantaṅ tadvṛttaṅ jñātvā

taddina ēva śṛṅgavērapurātsumantrasya pratinivṛttiriti bōdhyamata ēva "rāmasya nirgamadināddinē ṣaṣṭhē .rdharātrakē . hā hā lakṣmaṇa hā sītē hā rāmēti mṛtō nṛpaḥ ৷৷" iti pādmaṅ saṅgacchatē . dinadvayēna śṛṅgavērapurē rāmāgamanam taddvitīyadinē gaṅgōttaraṇam, tadā dinatrayaṅ sumantrasya tatra sthitiḥ tatra tṛtīyadivasē madhyāhnē prayāgata āgatacārēbhyō rāmavṛttāntaṅ labdhvā tataḥ prasthāya madhyē.vasthānam, tataḥ ṣaṣṭhē.parāhṇē.yōdhyāpravēśaḥ sumantrasya, tadardharātrē rājñō maraṇamiti ৷৷

2.57.2 ৷৷

anujñātaḥ guhanēti śēṣaḥ ৷৷ 2.57.3 ৷৷



yattaḥ sāvadhānaḥ śīghramativēgēna ৷৷ 2.57.4 ৷৷



dvitīyē .hani śṛṅgavērapurataḥ pratinivṛttidivasāt ৷৷ 2.57.5 ৷৷



śūnyāmiva śūnyanagarīmiva ৷৷ 2.57.6 ৷৷



cintāprakāramāha- kacciditi . naśabdō vitarkē ৷৷ 2.57.7,8 ৷৷



abhyadravansūtasaṅmukhamājagmuḥ ৷৷ 2.57.9 ৷৷



gaṅgāyāṅ śṛṅgavērapurē rāmēṇānujñātastamāpṛcchya nivṛttō .smi tataḥ paraṅ vṛttāntaṅ na

jānāmīti śaśaṅsa ৷৷ 2.57.10 ৷৷



tīrṇā gaṅgāmuttīrya gatāḥ ৷৷ 2.57.11 ৷৷



vṛndaṅ vṛndaṅ saṅghaśastiṣṭhatāṅ tēṣāṅ janānāṅ ya iha rathē rāmaṅ na paśyāmastē hatāḥ khalviti vacaḥ śuśrāva ৷৷ 2.57.12 ৷৷



dānādivyavahārēṣu dhārmikaṅ rāmaṅ vayamantarā dānādivyahāramadhyē jātu punarna drakṣyāma iti ca śuśrāva ৷৷ 2.57.13 ৷৷



pitrēva rāmēṇa paripālitaṅ nagaramasya janasya kiṅ samarthamucitaṅ kiṅ priyaṅ tatkaraṅ vastu kimihāmutra sukhāvahaṅ vastviti cintāvyāptaṅ babhūvēti śēṣaḥ ৷৷ 2.57.14 ৷৷



anvanantaram . vātāyanagatānāṅ strīṇāṅ rāmamuddiśyābhitaptānāṅ paridēvanāmantarāpaṇamāpaṇamadhyē gacchañśuśrāva ৷৷ 2.57.15,16 ৷৷



kakṣyā dvārāṇi ৷৷ 2.57.17 ৷৷



hāhākāraḥ kṛtō yābhistāḥ harmya dhanikagṛham vimānaṅ saptabhūmikaṅ gṛham prāsādō rājagṛham tribhūmikaṅ gṛhamityanyē tadupalakṣitāmayōdhyāṅ samāgatamavēkṣyētyanvayaḥ, yadvā taiḥ karaṇairavēkṣya tatrārōhaṇapūrvakamavēkṣyētyanvayaḥ ৷৷ 2.57.18 ৷৷



anyōnyamavyaktaṅ yathā bhavati tathā vīkṣantē itikartavyatāmauḍhyāditi śēṣaḥ ৷৷ 2.57.19 ৷৷



prāsādēbhyaḥ sumantrasya rājavēśmapravēśaṅ dṛṣṭvā prāsādēbhyō .vatīrṇānāmityarthaḥ . mandaṅ rājasaṅnidhyānmandatvam ৷৷ 2.57.20 ৷৷



kiṅ nāma prativakṣyati atighōratvānna kimapi vaktuṅ śakyamiti bhāvaḥ ৷৷

2.57.21 ৷৷

atha pratyēkaṅ rāmamātṛṇāṅ duḥkhapralāpaḥ- yathā cēti . yathā jīvaṅ jīvanaṅ duḥkhajanakaṅ manyē, ēvaṅ dhruvaṅ niścayēna sukaraṅ sukaranāśaṅ nēti manyē . yatra yataḥ putrē rāma ācchidya nyāyaprāptamabhiṣēkamācchidya tyaktvā niryātē satyapi kausalyā jīvati . manyē ityēkaikavyaktyapēkṣayaikavacanam ৷৷ 2.57.22 ৷৷



satyarūpaṅ paramārtharūpaṅ tatstrīṇāṅ vākyaṅ niśāmayañśōkēna pradīpta iva sanrājagṛhaṅ vivēśa . atra ślōkadvayē tīrthakatakādivyākhyā nātyantaṅ samañjasētyupēkṣitā ৷৷ 2.57.23 ৷৷



sa iti . paridyūnaṅ mlānam ৷৷ 2.57.24 ৷৷



pratyavēdayat vistarēṇa pratipādanamagrē bhaviṣyati ৷৷ 2.57.25,26 ৷৷



āviddhaṅ duḥkhābhihatam ৷৷ 2.57.27-29 ৷৷



adyēti . imaṅ duḥkhasādhanaṅ putrapravāsanarūpamanayaṅ kṛtvādya kiṅ vyapatrapasi lajjasē yanna pratibhāṣasē tasmācchōkaṅ vidhūyōttiṣṭha tē sukṛtaṅ satyaparipālanarūpaṅ puṇyamastu .

kiṅca ēvaṅ śōkē tvayā kriyamāṇē tava sahāyatā sahāyasamūhaḥ parijanaḥ sarvō .pi na syāt tvacchōkēna sarvō .pi naśyēdityarthaḥ ৷৷ 2.57.30 ৷৷



kaikēyībhayānna pṛcchāmīti cēttatrāha- dēvēti . viśrabdhaṅ niḥśaṅkam ৷৷ 2.57.31৷৷



viplutabhāṣiṇī gadgadabhāṣiṇī ৷৷ 2.57.32-34 ৷৷



iti śrīrāmābhirāmē śrīrāmīyē rāmāyaṇatilakē vālmīkīya ādikāvyē .yōdhyākāṇḍē saptapañcāśaḥ sargaḥ ৷৷ 2.57 ৷৷