Navigation
Home
Content
Shloka's
2 Book View
Commentaries
English
2 Book View
Sanskrit
2 Book View
Summaries
2 Book View
Quick Links
Introduction
Glossary
Related Links
About Project
Contact Us
Gita Supersite
Login
Sanskrit Commentaries
Language
Assamese
Bengali
Devanagari
Gujarati
Gurmukhi
Kannada
Malayalam
Oriya
Roman
Tamil
Telugu
Commentary
BHUSANA
DHARMAKUTAM
KATAKA
SIROMANI
TANISLOKI
TATTVADIPIKA
TILAKA
Kanda
BALAKANDA
AYODHYAKANDA
ARANYAKANDA
KISHKINDAKANDA
SUNDARAKANDA
YUDDHAKANDA
Sarga
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
‹
›
स निकामं विमानेषु विषण्णः कामरूपधृक् ।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ।। 5.6.1।।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।। 5.6.2।।
स निकाममित्यादि विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेन वेगेन ।। 5.6.1,2।।
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।। 5.6.3।।
रक्षितमिति । चकाशे जहर्षेत्यर्थः ।। 5.6.3।।
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।.
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ।। 5.6.4।।
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ।। 5.6.5।।
रूप्येकेत्यादि । पूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः. असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ।। 5.6.4,5।।
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।। 5.6.6।।
बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ।। 5.6.7।।
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ।। 5.6.8।।
सिंव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः । महारथसमावासं महारथानां रक्षसामाकरम् । महारथामहास्वनं महतां रथानां महान् स्वनः यस्मिन् ।। 5.6.68।।
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ।। 5.6.9।।
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ।। 5.6.10।।
अन्तपालैः बाह्यरक्षिभिः । राक्षसेन्द्रनिवेशननं राक्षसेन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ।। 5.6.9,10।।
तद्राजगुणसंपन्नं मुख्यैश्चागुरुचन्दनैः ।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ।। 5.6.11।।
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ।। 5.6.12।।
तत् प्रसिद्धम् । राजगुणसंपन्नं राजोपचारैर्धूपादिभिः संपन्नम् । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् ।। 5.6.11,12 ।।
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ।
महात्मनो महद्वेश्म महारत्नपरिच्छदम् ।
महारत्नसमाकीर्णं ददर्श स महाकपिः ।। 5.6.13।।
विराजमानं वपुषा गजाश्वरथसङ्कुलम् ।
लङ्काभरणमित्येव सो ऽमन्यत महाकपिः ।। 5.6.14।।
समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ।। 5.6.13,14।।
चचार हनुमांस्तत्र रावणस्य समीपतः ।। 5.6.15।।
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ।। 5.6.16।।
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।। 4.6.17।।
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ।। 5.6.18।।
शुकस्य च महातेषाः सारणस्य च धीमतः ।
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।। 5.6.20।।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ।
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।। 5.6.21 ।।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ।
धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।। 5.6.22 ।।
चचारेति । रावणस्य रावणगृहस्य ।। 5.6.1522 ।।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ।। 5.6.23।।
शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.6.24।।
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ।। 5.6.25।।
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ।। 5.6.26।।
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ।। 5.6.27।।
सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।। 5.6.28।।
विद्युद्रूपपस्येत्यादि । विद्युज्जिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्वात् ।। 5.6.2328।।
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।। 5.6.29।।
ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ।
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।। 5.6.30।।
रावणस्येति । उपशायिन्यः पर्यायशायनीः । रावणे शयाने जाग्रतीरित्यर्थः ।। 5.6.29,30।।
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ।
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् ।। 5.6.31।।
निष्ठितान् गजशिक्षायामैरावतसमान् युधि ।
निहन्तृ़न् परसैन्यानां गहे तस्मिन् ददर्श सः ।। 5.6.32 ।।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ।
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ।। 5.6.33।।
सितान् बद्धान् । "षिञ् वन्धने" इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्षतःस्रवन्मदत्वे दृष्टान्तः । स्रवतः निर्झरिणः ।। 5.6.3133।।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।। 5.6.34।।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.35।।
सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयविधस्वर्णमयाभरणयुक्ता इत्यर्थः ।। 5.6.34,35।।
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशाला गृहाणि च ।। 5.6.36।।
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.37।।
शिबिका इत्यादि । दारुपर्वतकान् क्रीडापर्तकान् । कामस्य गृहकं रतिगृहम् । दिवागृहकं दिवाविनोदस्थानम् । रावणस्य निवेशने इति पाठः ।। 5.6.3637।।
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ।
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।। 5.6.38।।
अनेकरत्नसङ्कीर्णं निधिजालं समन्तत ।
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।। 5.6.39।।
स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ।। 5.6.38,39।।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।। 5.6.40।।
जाम्बूनदमयान्येव शयनान्यासनानि च ।
भाजनानि च मुख्यानि ददर्श हरियूथपः ।। 5.6.41 ।।
अर्चिर्भिरिति । रश्मिमान् सूर्यः ।। 5.6.40,41।।
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ।
मनोरममसम्बाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ।। 5.6.42।।
मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम् ।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ।। 5.6.43।।
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ।। 5.6.44।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ।। 5.6।।
मध्वसवकृतक्लेदं मघ्वासवैः मधुविकारमद्यैः कृतक्लेदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूढकक्ष्यं विशालप्रकोष्ठम् । अस्मिन् सर्गे सार्द्धचतुश्चत्वारिंशच्छ्लोकाः ।। 5.6.4244।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः ।। 5.6।।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ।। 5.6.1।।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसंवृतम् ।। 5.6.2।।
स निकाममित्यादि विमानेषु विषण्णः विमानेषु सीतामदृष्ट्वा विषण्ण इत्यर्थः । लाघवेन वेगेन ।। 5.6.1,2।।
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ।। 5.6.3।।
रक्षितमिति । चकाशे जहर्षेत्यर्थः ।। 5.6.3।।
रूप्यकोपहितैश्चित्रैस्तोरणैर्हेमभूषितैः ।.
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ।। 5.6.4।।
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैर्हयैः स्यन्दनयायिभिः ।। 5.6.5।।
रूप्येकेत्यादि । पूप्यकोपहितैः रजतनिर्मितैः । कक्ष्याभिः प्रकोष्ठैः. असंहार्यैः अवध्यैः । स्यन्दनयायिभिः स्यन्दनवाहकैः ।। 5.6.4,5।।
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ।। 5.6.6।।
बहुरत्नसमाकीर्णं परार्घ्यासनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ।। 5.6.7।।
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधैर्बहुसाहस्रैः परिपूर्णं समन्ततः ।। 5.6.8।।
सिंव्याघ्रतनुत्राणैः सिंहव्याघ्रचर्मपरिवृतैरित्यर्थः । महारथसमावासं महारथानां रक्षसामाकरम् । महारथामहास्वनं महतां रथानां महान् स्वनः यस्मिन् ।। 5.6.68।।
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ।। 5.6.9।।
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वननिस्वनम् ।। 5.6.10।।
अन्तपालैः बाह्यरक्षिभिः । राक्षसेन्द्रनिवेशननं राक्षसेन्द्रा राक्षसश्रेष्ठाः निविशन्ते समीपे निवसन्त्यस्मिन्निति राक्षसेन्द्रनिवेशनमित्यर्थः । अन्यथा वक्ष्यमाणवेश्मपदेन पुनरुक्तिः स्यात् । संहादः शब्दः । समुद्रस्वनवन्निस्वनतीति समुद्रस्वननिस्वनम् । पचाद्यच् ।। 5.6.9,10।।
तद्राजगुणसंपन्नं मुख्यैश्चागुरुचन्दनैः ।
महाजनैः समाकीर्णं सिंहैरिव महद्वनम् ।। 5.6.11।।
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ।। 5.6.12।।
तत् प्रसिद्धम् । राजगुणसंपन्नं राजोपचारैर्धूपादिभिः संपन्नम् । अगुरुचन्दनैरित्यत्रापि संपन्नमिति संबध्यते । पर्वसु हुतं होमो यस्मिन् तत् पर्वहुतम् ।। 5.6.11,12 ।।
समुद्रमिव गम्भीरं समुद्रमिव निःस्वनम् ।
महात्मनो महद्वेश्म महारत्नपरिच्छदम् ।
महारत्नसमाकीर्णं ददर्श स महाकपिः ।। 5.6.13।।
विराजमानं वपुषा गजाश्वरथसङ्कुलम् ।
लङ्काभरणमित्येव सो ऽमन्यत महाकपिः ।। 5.6.14।।
समुद्रमिव निःस्वनं निःशब्दम्, रावणभीत्या जनकोलाहलरहितमित्यर्थः । समुद्रस्वननिस्वनमिति तु बाह्यकक्ष्यापेक्षया ।। 5.6.13,14।।
चचार हनुमांस्तत्र रावणस्य समीपतः ।। 5.6.15।।
गृहाद् गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणो ह्यसंत्रस्तः प्रासादांश्च चचार सः ।। 5.6.16।।
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततो ऽन्यत् पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ।। 4.6.17।।
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ।। 5.6.18।।
शुकस्य च महातेषाः सारणस्य च धीमतः ।
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।। 5.6.20।।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ।
रश्मिकेतोश्च भवनं सूर्यशत्रोस्तथैव च ।। 5.6.21 ।।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ।
धूम्राक्षस्य च संपातेर्भवनं मारुतात्मजः ।। 5.6.22 ।।
चचारेति । रावणस्य रावणगृहस्य ।। 5.6.1522 ।।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ।। 5.6.23।।
शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ।। 5.6.24।।
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ।। 5.6.25।।
करालस्य पिशाचस्य शोणिताक्षस्य चैव हि ।
क्रममाणः क्रमेणैव हनुमान् मारुतात्मजः ।। 5.6.26।।
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ।। 5.6.27।।
सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससादाथ लक्ष्मीवान् राक्षसेन्द्रनिवेशनम् ।। 5.6.28।।
विद्युद्रूपपस्येत्यादि । विद्युज्जिह्वेन्द्रजिह्वानामिति बहुवचनं तन्नाम्नां बहूनां सत्त्वात् ।। 5.6.2328।।
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन् हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ।
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।। 5.6.29।।
ददर्श विविधान् गुल्मांस्तस्य रक्षःपतेर्गृहे ।
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।। 5.6.30।।
रावणस्येति । उपशायिन्यः पर्यायशायनीः । रावणे शयाने जाग्रतीरित्यर्थः ।। 5.6.29,30।।
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ।
कुलीनान् रूपसम्पन्नान् गजान् परगजारुजान् ।। 5.6.31।।
निष्ठितान् गजशिक्षायामैरावतसमान् युधि ।
निहन्तृ़न् परसैन्यानां गहे तस्मिन् ददर्श सः ।। 5.6.32 ।।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ।
मेघस्तनितनिर्घोषान् दुर्धर्षान् समरे परैः ।। 5.6.33।।
सितान् बद्धान् । "षिञ् वन्धने" इत्यस्मात् क्तः । हरीन् अश्वान् । परगजानारुजन्ति पीडयन्तीति परगजारुजान् । क्षरतश्चेति श्लोकः पूर्वोक्तगजविशेषकः । क्षरतः किंचिद्वर्षतःस्रवन्मदत्वे दृष्टान्तः । स्रवतः निर्झरिणः ।। 5.6.3133।।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ।
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।। 5.6.34।।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.35।।
सहस्रमिति । वाहिनीः सेनाः, पदातीनित्यर्थः । जाम्बूनदं जम्बूनदीप्रभवं स्वर्णम् । हेम केवलस्वर्णम्, उभयविधस्वर्णमयाभरणयुक्ता इत्यर्थः ।। 5.6.34,35।।
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशाला गृहाणि च ।। 5.6.36।।
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।। 5.6.37।।
शिबिका इत्यादि । दारुपर्वतकान् क्रीडापर्तकान् । कामस्य गृहकं रतिगृहम् । दिवागृहकं दिवाविनोदस्थानम् । रावणस्य निवेशने इति पाठः ।। 5.6.3637।।
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ।
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।। 5.6.38।।
अनेकरत्नसङ्कीर्णं निधिजालं समन्तत ।
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।। 5.6.39।।
स इत्यादि । मयूरस्थानं क्रीडामयूरविश्रमस्थानम् । कपोतानामिव मयूराणामपि स्थानानि शिलाभिः कल्प्यन्त इति प्रसिद्धम् । धीरनिष्ठितकर्मान्तं धीरैः कृतकल्पकर्मकम् । भूतपतेः प्रमथाधिपस्य ।। 5.6.38,39।।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ।
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।। 5.6.40।।
जाम्बूनदमयान्येव शयनान्यासनानि च ।
भाजनानि च मुख्यानि ददर्श हरियूथपः ।। 5.6.41 ।।
अर्चिर्भिरिति । रश्मिमान् सूर्यः ।। 5.6.40,41।।
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ।
मनोरममसम्बाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ।। 5.6.42।।
मृदङ्गतलघोषैश्छ घोषवद्भिर्विनादितम् ।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ।। 5.6.43।।
सुव्यूढकक्ष्यं हनुमान् प्रविवेश महागृहम् ।। 5.6.44।।
इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमत्सुन्दरकाण्डे षष्ठः सर्गः ।। 5.6।।
मध्वसवकृतक्लेदं मघ्वासवैः मधुविकारमद्यैः कृतक्लेदं कृतसेकम् । घोषवद्भिः नादवद्भिः । नादश्च दीर्घशब्दस्य विरामसमयसम्भवो ध्वनिः । व्यूढकक्ष्यं विशालप्रकोष्ठम् । अस्मिन् सर्गे सार्द्धचतुश्चत्वारिंशच्छ्लोकाः ।। 5.6.4244।।
इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे श्रृङ्गारतिलकाख्याने सुन्दरकाण्डव्याख्याने षष्ठः सर्गः ।। 5.6।।