Content

Audio

कौसल्यायै नरपति: पायसार्धं ददौ तदा।

अर्धादर्धं ददौ चापि सुमित्रायै नराधिप:।।1.16.27।।

कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात्।

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम्।।1.16.28।।

अनुचिन्त्य सुमित्रायै पुनरेव महीपति:।

एवं तासां ददौ राजा भार्याणां पायसं पृथक् ।।1.16.29।।

Translation

तदा then, नरपति: king Dasaratha, कौसल्यायै for Kausalya, पायसार्धम् half of Payasa, ददौ gave, नराधिप: king, अर्धात् from the half portion, अर्धम् half of it, सुमित्रायै अपि for Sumitra also, ददौ gave, अवशिष्टार्धम् the remaining half, पुत्रार्थकारणात् for the sake of son, कैकेय्यै for Kaikeyi, ददौ gave, महीपति: king, अनुचिन्त्य having thought over, पायसस्य Payasam, अमृतोपमम् resembling ambrosia, अवसिष्टार्धम् the remaining half, पुनरेव again, सुमित्रायै for Sumitra, प्रददौ gave, एवम् in this manner, राजा king, तासां भार्याणाम् for his wives, पृथक् separately, पायसम् Payasam, ददौ gave.

Then Dasaratha gave half the portion of payasam to Kausalya, half of the remaining half to Sumitra, half of the remaining portion (oneeighth of original) to Kaikeyi for the sake of a son. On further thinking, he gave the remaining oneeighth portion to Sumitra. In this manner the king divided and distributed the payasam among his wives separately.