Content

Audio

तदा तु तं द्विजं दृष्ट्वा निषादेन निपातितम् ।

ऋषेर्धर्मात्मनस्तस्य कारुण्यं समपद्यत ।।1.2.13।।

Translation

तदा then, निषादेन by the fowler, निपातितम् struck down, तं that, द्विजम् bird, दृष्ट्वा having seen, धर्मात्मन: of the righteousminded, तस्य ऋषे: of that sage, कारुण्यम् compassion, समपद्यत filled.

Then, having seen the bird struck down by the fowler, the pious sage Valmiki was filled with compassion.