Content

स महात्मा कुलीनायां युक्तायां सुगुणोल्बणान्।

वैदर्भ्यां जनयामास चतुरस्सदृशान् सुतान्।।1.32.2।।

कुशाम्बं कुशनाभं च अधूर्तरजसं वसुम्।

Translation

स: महात्मा that eminent one, कुलीनायाम् in lady of noble descent, युक्तायाम् suitable to him, वैदर्भ्याम् in the princess of Vidarbha, कुशाम्बम् Kusamba, कुशनाभं च Kusanabha also, अधूर्तरजसम् Adhurta Rajasa, वसुम् Vasu, सुगुणोल्बणान् manifesting virtues, सदृशान् suitable ones, चतुर: four, सुतान् sons, जनयामास begot.

That great soul, Kusa, married the princess of Vidarbha born in a noble family and a match for him. He begot four virtuous sons who resembled him. They were Kusamba, Kusanabha, Adhurtarajas and Vasu.