Content

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।

गमनं रोचयामास वाक्यं चेदमुवाच ह।।1.35.3।।

Translation

तस्य his, तद्वचनम् those words, श्रुत्वा having heard, पौर्वाह्णिकीम् relating to forenoon, क्रियाम् oblations, कृत्वा having made, गमनम् to undertake journey, रोचयामास inclined, इदम् this, वाक्यं च word also, उवाच ह spoke.

On hearing his words Rama performed morning oblations and getting ready for the
onward journey spoke: