Content

Audio

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषि:।

तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम् ।।1.4.2।।

Translation

ऋषि: sage Valmiki, श्लोकानां चतुर्विंशत्सहस्राणि twenty four thousand verses, तथा and, पञ्च सर्गशतान् five hundred cantos, षट् काण्डानि six kandas, तथा and, उत्तरम् in addition Uttarakanda, उक्तवान् recite (composed).

Sage Valmiki composed the Ramayanam in twentyfour thousand verses in six kandas and also Uttarakanda (consisting of five hundred cantos).