Content

Audio

इक्ष्वाकूणामिदं तेषां राज्ञां वंशे महात्मनाम् ।

महदुत्पन्नमाख्यानं रामायणमिति श्रुतम् ।।1.5.3।।

Translation

तेषाम् their, महात्मनाम् mighty monarchs, इक्ष्वाकूणाम् of the Ikshvakus, राज्ञाम् of kings, वंशे in that race, रामायणमिति known as 'Ramayanam', श्रुतम् celebrated, महत् great, इदम् this, आख्यानम् epic, उत्पन्नम् arose.

It was from the family of mighty monarchs with Ikshvaku as its founder and the kings born in that race, the celebrated epic known as the 'Ramayanam' arose.