Content

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वत:।

नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ।।1.60.28।।

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वश:।

मत्कृतानि सुरा स्सर्वे तदनुज्ञातुमर्हथ।।1.60.29।।

Translation

अस्य त्रिशङ्को: for this Trishanku, सशरीरस्य with his physical form, शाश्वत: eternal, स्वर्ग: अस्तु let the heaven exist, अथ मत्कृतानि now created by me, एतानि सर्वाणि all these, नक्षत्राणि stars, मामकानि as mine, सर्वश: entirely, लोका: worlds, यावत् as long as, धरिष्यन्ति shall be holding (till such time), ध्रुवाणि shall be stable, तिष्ठन्तु shall remain, सुरा: O Devatas, तत् अनुज्ञातुम् to give consent, अर्हथ it behoves of you.

Let this heaven be an eternal abode for Trisanku in his physical form All these stars created by me shall endure as long as the worlds survive. O gods it behoves of you to accord consent to this".