Content

रम्भामप्सरसं शक्र स्सह सर्वैर्मरुद्गणै:।

उवाचात्महितं वाक्यमहितं कौशिकस्य च।।1.63.26।।

Translation

शक्र: Indra, सर्वै: all, मरुद्गणै: सह along with maruts, आत्महितम् promoting his welfare, कौशिकस्य for Kausika, अहितं च against his welfare, वाक्यम् words, रम्भाम् named Rambha, अप्सरसम् celestial nymph, उवाच said.

Indra along with all the maruts spoke to the celestial nymph Rambha, words that augured well for them and not for kaushika (Viswamitra).
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे त्रिषष्टितमस्सर्ग:।।
Thus ends the sixtythird sarga of Balakanda of the holy Ramayana the first epic composed by sage Valmiki.