Content

सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गव:।

रम्भां क्रोधसमाविष्ट श्शशाप कुशिकात्मज:।।1.64.11।।

Translation

मुनिपुङ्गव: eminent ascetic, कुशिकात्मज: son of Kusika, सहस्राक्षस्य Indra's, तत् that one, कर्म work, विज्ञाय having recognised, क्रोधसमाविष्ट: seized of anger, रम्भाम् Rambha, शशाप cursed.

Son of Kushika, the eminent ascetic knew it was the work of Indra. Seized with anger,
he cursed Rambha: