Content

एवमुक्तस्तया राम रम्भया भीतया तदा।।1.64.4।।

तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम्।

Translation

राम O Rama, भीतया with fear, तया रम्भया by that Rambha, तदा then, एवम् thus, उक्त: spoken, सहस्राक्ष: Indra, वेपमानाम् trembling, कृताञ्जलिम् standing with folded palms, ताम् addressing her, उवाच said.

O Rama having heard Rambha trembling in fear and standing with folded palms, Indra spoke: