Content

सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम्।

लोभयामास ललिता विश्वामित्रं शुचिस्मिता।।1.64.8।।

Translation

सा she, तस्य his, वचनम् words, श्रुत्वा having listened, अनुत्तमम् highly excellent, रूपम् form, कृत्वा having asumed, ललिता beautiful, शुचिस्मिता with bright smile, विश्वामित्रम् Visvamitra, लोभयामास allured.

At these words (of Indra), Rambha, assumed any form of excellent beauty and with a bright smile set out to allure Viswamitra.