Content

मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्।

चकाराप्रतिमं राम तप: परमदुष्करम्।।1.65.2।।

Translation

राम O Rama, वर्षसहस्रस्य for a thousand years, अनुत्तमम् immense, मौनं व्रतं vow of silence, कृत्वा having observed, अप्रतिमम् unprecedented, परमदुष्करम् extremely difficult, तप: austerities, चकार practised.

Having observed a unique vow of silence for a thousand years, O Rama he practised unprecedented and extremely difficult austerities.