Content

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा।

राघवौ च महात्मानौ तदा वाक्यमुवाच ह।।1.66.2।।

Translation

धर्मात्मा virtuous Janaka, तम् that, Visvamitra, महात्मानौ magnanimous, राघवौ च Rama and Lakshmana, शास्त्रदृष्टेन in accordance with scriptures, कर्मणा acts, अर्चयित्वा having paid homage, तदा then, वाक्यम् words, उवाच ह spoke.

The virtuous Janaka paid respects to Viswamitra and the highsouled Rama and Lakshmana in accordance with the sastras and spoke: