Content

तदद्भुतमचिन्त्यं च भेदनं धनुषस्त्वया।

तच्छ्रुत्वाऽहमनुप्राप्तो धनुर्गृह्यापरं शुभम्।।1.75.2।।

Translation

त्वया by you, धनुष: bow's, तत् भेदनम् that breaking, अद्भुतम् astonishing, अचिन्त्यम् च unimaginable, तत् that, श्रुत्वा having heard, अहम् I, अपरम् another, शुभम् auspicious, धनु: bow, गृह्य bringing, अनुप्राप्त: have come here.

The fact that you have broken Siva's bow is an astonishing act. It is beyond imagination. Having heard it I have come here with another auspicious bow.