Content

तदहं ते बलं दृष्ट्वा धनुषोऽस्य प्रपूरणे।

द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यस्य राघव।।1.75.4।।

Translation

राघव O Rama, तत् that, अहम् I, अस्य this, धनुष: bow's, प्रपूरणे in stretching it, ते your, बलम् strength, दृष्ट्वा having seen, वीर्यश्लाघ्यस्य to you acclaimed in prowess, द्वन्द्वयुद्धं a duel combat, प्रदास्यामि shall give.

O Rama after witnessing your strength in stretching and stringing this bow, I shall engage you in a duel acclaiming your prowess".