Content

रामस्य वचनं श्रुत्वा राजा दशरथ स्सुतम्।

बाहुभ्यां सम्परिष्वज्य मूर्ध्नि चाघ्राय राघवम्।।1.77.5।।

गतो राम इति श्रुत्वा हृष्ट: प्रमुदितो नृप:।

पुनर्जातं तदा मेने पुत्रमात्मानमेव च।।1.77.6।।

Translation

राजा king, दशरथ: Dasaratha, रामस्य Rama's, वचनम् words, श्रुत्वा having heard, सुतम् son, राघवम् Rama, बाहुभ्याम् with hands, सम्परिष्वज्य having embraced, मूर्ध्नि on the forehead, आघ्राय च having smelt (kissed in delight), राम: Parasurama, गत: इति had departed, श्रुत्वा having listened, हृष्ट: filled with joy, प्रमुदित: exceedingly delighted, नृप: king, पुत्रम् son, तदा then, आत्मानमेव himself as well, पुन: again, जातम् having been born, मेने considered.

On hearing the words 'Parasurama has departed' from Rama, king Dasaratha embraced him and kissed his forehead. The king, immensely happy, felt he and his son were reborn.