Content

Audio

kausalyāyai narapati: pāyasārdhaṅ dadau tadā.

ardhādardhaṅ dadau cāpi sumitrāyai narādhipa:৷৷1.16.27৷৷

kaikēyyai cāvaśiṣṭārdhaṅ dadau putrārthakāraṇāt.

pradadau cāvaśiṣṭārdhaṅ pāyasasyāmṛtōpamam৷৷1.16.28৷৷

anucintya sumitrāyai punarēva mahīpati:.

ēvaṅ tāsāṅ dadau rājā bhāryāṇāṅ pāyasaṅ pṛthak ৷৷1.16.29৷৷

Translation

tadā then, narapati: king Dasaratha, kausalyāyai for Kausalya, pāyasārdham half of Payasa, dadau gave, narādhipa: king, ardhāt from the half portion, ardham half of it, sumitrāyai api for Sumitra also, dadau gave, avaśiṣṭārdham the remaining half, putrārthakāraṇāt for the sake of son, kaikēyyai for Kaikeyi, dadau gave, mahīpati: king, anucintya having thought over, pāyasasya Payasam, amṛtōpamam resembling ambrosia, avasiṣṭārdham the remaining half, punarēva again, sumitrāyai for Sumitra, pradadau gave, ēvam in this manner, rājā king, tāsāṅ bhāryāṇām for his wives, pṛthak separately, pāyasam Payasam, dadau gave.

Then Dasaratha gave half the portion of payasam to Kausalya, half of the remaining half to Sumitra, half of the remaining portion (one-eighth of original) to Kaikeyi for the sake of a son. On further thinking, he gave the remaining one-eighth portion to Sumitra. In this manner the king divided and distributed the payasam among his wives separately.