Content

Audio

pūrvamarthaṅ pratiśrutya pratijñāṅ hātumicchasi.

rāghavāṇāmayuktō.yaṅ kulasyāsya viparyaya:৷৷1.21.2৷৷

Translation

pūrvam formerly, artham object or thing, pratiśrutya having promised, pratijñām that promise, hātum to break, icchasi your are desirous, ayaṅ viparyaya: in contrariety (breach of vow), rāghavāṇām Raghu's, asya kulasya in the race of, ayukta: improper.