Content

यथा काष्ठं च काष्ठं च समेयातां महार्णवे।

समेत्य च व्यपेयातां कालमासाद्य कञ्चन।।2.105.26।।

एवं भार्याश्चपुत्राश्च ज्ञातयश्च धनानि च।

समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः।।2.105.27।।
 
Translation

यथा as, महार्णवे in a mighty ocean, काष्ठं च a piece of wood, काष्ठं च another piece of wood, समेयाताम् might meet, समेत्य having met, कञ्चन कालम् for a short span, आसाद्य remaining together, व्यपेयातां च get separated, एवम् in the same way, भार्याश्च wives, पुत्राश्च sons, ज्ञातयश्च relatives, धनानि च riches, समेत्य after coming together, व्यवधावन्ति get separated, एषाम् their, विनाभवः separation, ध्रुवो हि is certain.

In a mighty ocean, two pieces of logs meet one another, float together and in due course get separated. In the same way wives, sons, relatives and riches remain together for some time and thereafter get separated. Their separation is certain.