Content

कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित्।

यदेको जायते जन्तुरेक एव विनश्यति।।2.108.3।।

Translation

कः पुरषः which man, कस्य to whom, बन्धु: relation, कस्य to whom, केनचित् from any one, किम् what, आप्यम् is to be obtained, यत् for the reason, जन्तुः a creature, एकः alone, जायते is born, एक एव alone, विनश्यति dies.

Who is whose friend? who is to get what and from whom? Man is born alone and will die alone.