Content

कामवृत्तस्त्वयं लोकः कृत्स्न स्समुपवर्तते।

यद्वृत्ता स्सन्ति राजानस्तद्वृत्ता स्सन्ति हि प्रजाः।।2.109.9।।

Translation

अयम् this, कृत्स्नः entire, लोकः a world, कामवृत्तः do whatever they wish, समुपवर्तते behaving, राजानः kings, यद्वृत्ताः सन्ति whatever be their conduct, प्रजाः the subjects, तद्वृत्ताः सन्ति हि they are sure to emulate the same conduct.

The entire world conducts itself as per its own sweet will. Therefore the subjects will follow the same path as their kings.