Content

अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः।

अहं हि वचनाद्राज्ञः पतेयमपि पावके।।2.18.28।।

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे।

नियुक्तो गुरुणा पित्रा नृपेण च हितेन च।।2.18.29।।

Translation

देवी O devi, अहो alas, धिक् what a pity, माम् to me, ईदृशम् such, वच: words, वक्तुम् to speak, नार्हसे it does not behove you, हि because, अहम् I, राज्ञ: king's, वचनात् on the word, पावकेऽपि even in fire, पतेयम् will jump, नृपेण by the king, हितेन च who desires my welfare, गुरुणा by the gurus, पित्रा by father, नियुक्त: ordered, तीक्ष्णं विषम् deadly poison, भक्षयेयम् will drink, अपि च and also, अर्णवे in the ocean, मज्जेयम् shall get drowned.

Alas, what a pity, O queen, it does not behove you to speak to me such words. I can jump into fire. Since he is my father, preceptor and wellwisher, I shall consume
deadly poison or even get drowned in the sea if he so commands.
Sanskrit Commentary by Govindaraja
स ददर्शासने रामो निषण्णं पितरं शुभे ।

कैकेयीसहितं दीनं मुखेन परिशुष्यता ।। 2.18.1 ।।

स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत् ।

ततो ववन्दे चरणौ कैकेय्या: सुसमाहित: ।। 2.18.2 ।।

स इति । आसने पर्यङ्के । 'मूर्च्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते' इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ।। 2.18.12 ।।



रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षण: ।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।। 2.18.3 ।।

रामेति । नाभिभाषितुं रामेत्यस्मादधिकमित्यर्थ: ।। 2.18.3 ।।



तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम् ।

रामो ऽपि भयमापन्न: पदा स्पृष्ट्वेव पन्नगम् ।। 2.18.4 ।।

तदिति । अपूर्वम् अदृष्टपूर्वम् । रामोपीत्यपिशब्देन दु:खसहस्रसद्भावेप्यक्षुभितो रामो दशरथविषादस्य स्वहेतुकत्वमाशङ्क्य भयमापन्न इत्यवगन्तव्यम् ।। 2.18.4 ।।



इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम् ।

निश्वसन्तं महाराजं व्यथिताकुलचेतसम् ।। 2.18.5 ।।

ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम् ।

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ।। 2.18.6 ।।

इन्द्रियैरित्यादिश्लोकद्वये दृष्ट्वा भयमापन्न इत्येतदनुकृष्य सम्बध्यते । उपप्लुतं राहुग्रस्तम् । उक्तानृतमृषिं यथा ऋषिमिव स्थितम्, निस्तेजस्कमित्यर्थ: ।। 2.18.56 ।।



अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन् ।

बभूव संरब्धतर: समुद्र इव पर्वणि ।। 2.18.7 ।।

अचिन्त्यकल्पमिति । अचिन्त्यकल्पम्, असम्भावितमित्यर्थ: । उपधारयन् विचारयन् । संरब्धतर: सम्भ्रान्ततर: ।। 2.18.7 ।।



चिन्तयामास च तदा राम: पितृहितेरत: ।

किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ।। 2.18.8 ।।

चिन्तयामासेति । किंस्वित् किंवा ।। 2.18.8 ।।



अन्यदा मां पिता दृष्ट्वा कुपितो ऽपि प्रसीदति ।

तस्य मामद्य संप्रेक्ष्य किमायास: प्रवर्तते ।। 2.18.9 ।।

स दीन इव शोकार्त्तो विषण्णवदनद्युति: ।

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ।। 2.18.10 ।।

अद्यैवेत्येवकारव्यवच्छेद्यमाह--अन्यदेति । आयास: चित्तक्लेश: । इति चिन्तयामासेत्यन्वय: ।। 2.18.910 ।।



कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता ।

कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।। 2.18.11 ।।

अप्रसन्नमना: किं नु सदा मां प्रति वत्सल: ।

विवर्णवदनो दीनो न हि मामभिभाषते ।। 2.18.12 ।।

कच्चिदिति । नापराद्धमपराधो न कृत: । अज्ञानात् प्रमादात् ।। 2.18.1112 ।।



शारीरो मानसो वापि कच्चिदेनं न बाधते ।

सन्तापो वाभितापो वा दुर्ल्लभं हि सदा सुखम् ।। 2.18.13 ।।

शारीर इति । शारीर: सन्तापो व्याधि: । मानसो ऽभिताप आधि: । दुर्लभं हीति पुण्यपापारब्धत्वान्मानुषशरीरस्येति भाव: ।। 2.18.13 ।।



कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने ।

शत्रुध्ने वा महासत्त्वे मातृ़णां वा ममाशुभम् ।। 2.18.14 ।।

अतोषयन्महाराजमकुर्वन् वा पितुर्वच: ।

मुहूर्त्तमपि नेच्छेयं जीवितुं कुपिते नृपे ।। 2.18.15 ।।

कच्चिदिति । मातृ़णामिति निर्द्धारणे षष्ठी । कच्चिदिति प्रश्ने । किञ्चिदशुभं न कच्चिदितिसम्बन्ध: ।। 2.18.1415 ।।



यतोमूलं नर: पश्येत् प्रादुर्भावमिहात्मन: ।

कथं तस्मिन्न वर्त्तेत प्रत्यक्षे सति दैवते ।। 2.18.16 ।।

यत इति । इह जगति । नरः आत्मनो देहस्य । प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वर्त्तेत, तद्वशे एव वर्त्तेतेत्यर्थ: ।। 2.18.16 ।।



कच्चित्ते परुषं किञ्चिदभिमानात् पिता मम ।

उक्तो भवत्या कोपेन यत्रास्य लुलितं मन: ।। 2.18.17 ।।

कच्चित्त इति । ते अभिमानात् तव वाल्लभ्यात् । कोपेन वा मम पिता भवत्या किञ्चित्परुषमुक्त: कच्चित् । यत्र येनास्य मन: लुलितं कलुषितम् ।। 2.18.17 ।।



एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छत: ।

किंनिमित्तमपूर्वो ऽयं विकारो मनुजाधिपे ।। 2.18.18 ।।

एतदिति । किंनिमित्तमित्याद्याचक्ष्वेति पूर्वोक्तस्य सर्वस्य संग्रह: ।। 2.18.18 ।।



एवमुक्ता तु कैकेयी राघवेण महात्मना ।

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वच: ।। 2.18.19 ।।

एवमिति । एवम् इति । धृष्टं प्रत्यक्षते रामानिष्टवचनविषयवैक्लव्यरहितम् ।। 2.18.19 ।।



न राजा कृपितो राम व्यसनं नास्य किञ्चन ।

किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ।। 2.18.20 ।।

न राजेति ।। 2.18.20 ।।



प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते ।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ।। 2.18.21 ।।

त्वद्भयादित्यस्य विवरणम्--प्रियमिति । आश्रुतं प्रतिज्ञातम् ।। 2.18.21 ।।



एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च ।

स पश्चात्तप्यते राजा यथान्य: प्राकृतस्तथा ।। 2.18.22 ।।

तत्किमित्यपेक्षायां सामान्यतो दर्शयति--एष इत्यादिना ।। 2.18.22 ।।



अतिसृज्य ददानीति वरं मम विशांपति: ।

स निरर्थं गतजले सेतुं बन्धितुमिच्छति ।। 2.18.23 ।।

अतिसृज्येति । अतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानीं तत्परिहारव्यापारो व्यर्थ इति भाव: ।। 2.18.23 ।।



धर्ममूलमिदं राम विदितं च सतामपि ।

तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ।। 2.18.24 ।।

धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । "क्तस्य च वर्त्तमाने" इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपित: सन् यथा न त्यजेत् तथा कुर्वित्यर्थ: ।। 2.18.24 ।।



यदि तद्वक्ष्यते राजा शुभं वा यदि वाशुभम् ।

करिष्यसि तत: सर्वमाख्यास्यामि पुनस्त्वहम् ।। 2.18.25 ।।

तर्हि तद्विशेषतो वक्तव्यमित्यत्राह--यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यद्वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थ: ।। 2.18.25 ।।



यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते ।

ततो ऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ।। 2.18.26 ।।

राजैव कुतो न वदतीत्यत्राह--यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थ: ।। 2.28.26 ।।



एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् ।

उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ।। 2.18.27 ।।

एतदिति । व्यथित: गुरुवचनं करिष्यति नवेति सन्देहस्य विषयो ऽस्मीति सन्तप्त इत्यर्थ: ।। 2.28.27 ।।



अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वच: ।

अहं हि वचनाद्राज्ञ: पतेयमपि पावके ।

भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ।। 2.18.28 ।।

व्यथामेवाह--अहो इत्यादिना ।। 2.18.28 ।।



नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ।। 2.18.29 ।।

नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणहेतव: । करिष्ये तदित्यनुकर्ष: ।। 2.18.29 ।।



तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् ।

करिष्ये प्रतिजाने च रामोद्विर्नाभिभाषते ।। 2.18.30 ।।

तमार्जवसमायुक्तमनार्या सत्यवादिनम् ।

उवाच रामं कैकेयी वचनं भृशदारुणम् ।। 2.18.31 ।।

पुरा दैवासुरे युद्धे पित्रा ते मम राघव ।

रक्षितेन वरौ दत्तौ सशल्येन महारणे ।। 2.18.32 ।।

तदिति । यत्कार्यमभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्यं करिष्ये, प्रतिजाने च प्रतिज्ञां करोमि च । रामो द्विर्नाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न करोतीत्यर्थ: ।। 2.18.3032 ।।



तत्र मे याचितो राजा भरतस्याभिषेचनम् ।

गमनं दण्डकारण्ये तव चाद्यैव राघव ।। 2.18.33 ।।

यदि सत्यप्रतिज्ञां त्वं पितरं कर्तुमिच्छसि ।

आत्मानं नरश्रेष्ठ मम वाक्यमिदं शृणु ।। 2.18.34 ।।

तत्रेति । तत्र वरप्रदाननिमित्तम् ।। 2.18.3334 ।।



सन्निदेशे पितुस्तिष्ठ यथा ऽनेन प्रतिश्रुतम् ।

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च ।। 2.18.35 ।।

सन्निदेश इति । सन्निदेशे नियमने ।। 2.18.35 ।।



भरतस्त्वभिषिच्येत यदेतदभिषेचनम् ।

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव ।। 2.18.36 ।।

सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रित: ।

अभिषेकमिमं त्यक्त्वा जटाजिनधरो वस ।। 2.18.37 ।।

भरत: कोसलपुरे प्रशास्तु वसुधामिमाम् ।

नानारत्नसमाकीर्णां सवाजिरथकुञ्जराम् ।। 2.18.38 ।।

भरत इति । यदेतदभिषेचनम् अभिषेकसाधनम् । त्वदर्थे विहितं तेन सर्वेण राज्ञा भरतो ऽभिषिच्येतेति योजना ।। 2.18.3638 ।।



एतेन त्वां नरेन्द्रो ऽयं कारुण्येन समाप्लुत: ।

शोकसंक्लिष्टवदनो न शक्नोति निरीक्षितुम् ।। 2.18.39 ।।

एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन ।

सत्येन महता राम तारयस्व नरेश्वरम् ।। 2.18.40 ।।

एतेनेति । एतेन वरद्वयप्रदाननिमित्तेन ।। 2.18.3940 ।।



इतीव तस्यां परुषं वदन्त्यां न चैव राम: प्रविवेश शोकम् ।

प्रविव्यथे चापि महानुभावो राजा तु पुत्रव्यसनाभितप्त: ।। 2.18.41 ।।

इतीति । इवशब्देन अन्यान्यपि परुषाणि बहून्युक्तनीति गम्यते । शोकं मुखवैवर्ण्यादिबाह्यविकारम् । प्रविव्यथे चापि रामविकारादर्शनेनाप्यधिकं विव्यथ इत्यर्थ: ।। 2.18.41 ।।



इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादश: सर्ग: ।। 18 ।।

इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरख्याने अयोध्याकाण्डव्याख्याने अष्टादश: सर्ग: ।। 18 ।।