Content

स रामस्य वचश्श्रृत्वा भृशं दुःखहतः पिता।

शोकादशक्नुवन्वकतुं प्ररुरोद महास्वनम्।।2.19.27।।

Translation

रामस्य Rama's, वचः words, श्रुत्वा having heard, पिता father, सः that (Dasaratha), भृशम् greatly, दुःखहतः hit with grief, शोकात् out of sorrow, वक्तुम् to speak, अशक्नुवन् was not able, महास्वनम् with a loud voice, प्ररुरोद cried.

Father (Dasaratha), too tormented with grief to speak cried out loudly on hearing the words of Rama.