Content

अभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।

शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्।।2.19.31।।

Translation

रामः Rama, अभिषेचनिकम् pertaining to consecration, भाण्डम् vessels, प्रदक्षिणम् कृत्वा having circumambulated, सापेक्षः with attention, तत्र there, दृष्टिम् glance, अविचालयन् without moving, शनैः slowly, जगाम moved away.

Rama circumambulated the vessels meant for the consecration ceremony and steadily glancing at them with attention slowly moved away.