Content

अहं हि सीतां राज्यं च प्राणानिष्टान्धनानि च।

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः।।2.19.7।।

Translation

अहम् I, अप्रचोदितः unurged, हृष्टः pleased, भ्रात्रे to my brother, भरताय for Bharata, सीताम् Sita, राज्यम् kingdom, प्राणान् life, इष्टान् most coveted, धनानि च wealth also, स्वयम् myself, दद्याम् shall give.

Unurged, I would have gladly given to Bharata the kingdom, wealth, my most
coveted life, and even Sita.