Content

तदाश्वासय हीमं त्वं किन्विदं यन्महीपतिः।

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति।।2.19.9।।

Translation

तत् further, त्वम् you, इमम् him, आश्वासय console, महीपतिः king, वसुधासक्तनयनः with eyes fixed upon the ground, मन्दम् slowly, अश्रूणि tears, मुञ्चति इति यत् is shedding, इदं this, किं नु why indeed?

Please console him. Why is it that the king with his eyes fixed upon the ground is shedding tears drop by drop?