Content

तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।

पर्यंङ्के सीतया सार्धं रुदन्तः समवेशयन्।।2.34.20।।

Translation

तौ those, उभौ two, रामलक्ष्मणौ Rama and Lakshmana, सीतया सार्धम् along with Sita, तम् him (Dasaratha), बाहुभ्याम् with their arms, परिष्वज्य having embraced, रुदन्तः while wailing, पर्यङ्के on the couch, समवेशयन् seated.

Thereafter Rama and Lakshmana assisted by Sita, lifted him wailing in their arms and laid him on a couch.