Content

उचितोऽयं जनस्सर्वः क्लेशानां त्वं सुखोचितः।

गुप्त्यर्थं जागरिष्यामः काकुत्स्थस्य वयं निशाम्।।2.51.3।।

Translation

सर्वः all, अयं जनः these people, myself, क्लेशानाम् for all kinds of suffering, उचितः accustomed, त्वम् you, सुखोचितः accustomed to comforts, काकुत्स्थस्य for Rama
descendant of the Kakutsthas, गुप्त्यर्थंम् for the sake of protection, वयम् we, निशाम् all
night, जागरिष्यामः will keep awake.

We are used to all kinds of suffering and you, to comfort. We will keep vigil during the night for the protection of Rama, descendant of the Kakutsthas.