Content

नैतदौपयिकं राम यदिदं परितप्यते।

विषादयसि सीतां च मां चैव पुरुषर्षभ।।2.53.30।।

Translation

राम O Rama, इदम् in this manner, यत् परितप्यते that you are lamenting, एतत् all this, औपयिकम् proper, न not, पुरुषर्षभ foremost of men, सीतां च Sita, मां चैव me also, विषादयसि disheartening.

This is not the way you should lament, O Rama. O foremost of men, by doing so you are disheartening me and Sita as well.