Content

यत्र भागीरथीं गङ्गां यमुनाभिप्रवर्तते।

जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम्।।2.54.2।।

ते भूमिभागान्विविधान् देशांश्चापि मनोरमान्।

अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशश्विनः।।2.54.3।।

Translation

यशश्विनः illustrious, ते they, सुमहत् very great, वनम् forest, विगाह्य having entered, विविधान् different, भूमिभागान् regions of the land, अदृष्टपूर्वान् hithertounseen, मनोरमान् enchanting, देशांश्चापि regions also, तत्र तत्र here and there, पश्यन्तः viewing, यमुना Yamuna, यत्र where, भागीरथीम् Bhagirathi, गङ्गाम् Ganga's, अभिप्रवर्तते flows into, तं देशम् that place, उद्दिश्य intending (to reach), जग्मुः went.

Illustrious Rama, Sita and Lakshmana entered the deep forest and saw the different regions of the land and other enchanting places which they had never seen before and proceeded towards the region where the river Yamuna merged with Bhagirathi Ganga.