Content

एतछ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः।

राघवस्य ततो वाक्यमर्थग्राहकमब्रवीत्।।2.54.27।।

Translation

महामुनिः great sage, भरद्वाजः Bharadwaja, राघवस्य Rama's, एतत् these, शुभम् auspicious, वाक्यम् words, श्रुत्वा having heard, ततः after that, अर्थग्राहकम् conveying the meaning, वाक्यम् words, अब्रवीत् said.

On hearing the auspicious words of Rama conveying his intention, the great sage Bharadwaja replied to him thus: