Content

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा।

प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत्।।2.92.28।।

Translation

महाबुद्धि: wise, महर्षिः great sage Maharshi, भरद्वाजः Bharadwaja, तथा thus, ब्रुवन्तम् speaking, तं भरतम् to that Bharata, अर्थवत् significant, इदं वचनम् these words, प्रत्युवाच
replied.

Hearing the words of Bharata, the great sage, wise Bharadwaja replied with meaningful words: