Content

[Rama and Sita depart from Chitrakuta --- meet sage Atri and Anasuya.]

rāghava stvatha yātēṣu tapasviṣu vicintayan.

na tatrārōcayadvāsaṅ kāraṇairbahubhistadā৷৷2.117.1৷৷

Translation

atha then, rāghavastu as for Rama, tapasviṣu ascetics, yātēṣu when departed, vicintayan thinking over, bahubhiḥ for many, kāraṇaiḥ reasons, tadā then, tatra there, vāsam to reside, nārōcayat did not like.

When the ascetics had departed, Rama thought over the matter well and did not like to reside there for many reasons.