Content

sa taṅ sasmitamābhāṣya putraṅ putravatāṅ varaḥ৷৷2.3.38৷৷

uvācēdaṅ vacō rājā dēvēndramiva kāśyapaḥ.

Translation

putrāvatām among those having sons, varaḥ best, saḥ rājā that king, taṅ putram that son, sasmitam with a smile, ābhāṣya having called, kāśyapaḥ Kasyapa, dēvēndramiva like Devendra, idam this, vacaḥ words, uvāca spoke.

The best among fathers, he (Dasaratha) said these words to his son with a smile, like Kasyapa addressing Devendra.