Content

āśvāsayantī vividhaiśca vākyai-

rvākyōpacārē kuśalā.navadyā.

rāmasya tāṅ mātaramēvamuktvā

dēvī sumitrā virarāma rāmā৷৷2.44.30৷৷

Translation

vākyōpacārē serving with words, kuśalā skilled, anavadyā irreproachable, rāmā cheerful nature, dēvī queen, sumitrā Sumitra, vividhaiḥ various, vākyaiḥ words, āśvāsayantī while consoling, rāmasya Rama's, tāṅ mātaram to his mother, ēvam in that way, uktvā having said, virarāma fell silent.

Irreproachable and skilful in the use of words, queen Sumitra of cheerful disposition fell silent after thus consoling Rama's mother in various ways.