Content

niśamya tallakṣmaṇamātṛvākyaṅ

rāmasya māturnaradēvapatnyā:.

sadyaśśarīrē vinanāśa śōkaḥ

śaradgatō mēgha ivālpatōyaḥ৷৷2.44.31৷৷

Translation

tat that, lakṣmaṇamātṛvākyam words of Lakshmana's mother, niśamya having heard, naradēvapatnyā: queen, rāmasya mātuḥ of Rama's mother, śōkaḥ grief, śaradgataḥ relating to autumn, alpatōyaḥ with slight moisture, mēgha iva like cloud, sadyaḥ instantly, śarīrē in the body, vinanāśa destroyed.

On hearing the words of Lakshmana's mother the grief in the heart of the queen (Kausalya), mother of Rama, instantly disappeared like the autumnal cloud that holds but little rain.
ityārṣē śrīmadrāmāyaṇē vālmīkīya ādikāvyē ayōdhyākāṇḍē catuścatvāriṅśassargaḥ৷৷
Thus ends the fortyfourth sarga of Ayodhyakanda of the holy Ramayana, the first epic composed by sage Valmiki.