Content

तयाऽऽहूतौ नरव्याघ्रौ वैदेह्या रामलक्ष्मणौ।

वीक्षमाणौ तु तौ देशं तदा ददृशतुर्मृगम्।।3.43.3।।

Translation

तया by her, वैदेह्या by Vaidehi, आहूतौ called, नरव्याघ्रौ tigers among men, तौ both, रामलक्ष्मणौ Rama and Lakshmana, (तं) देशम् that place, वीक्षमाणौ while glancing, तदा then, मृगम् deer, ददृशतुः saw.

When Sita called Rama and Lakshmana, the two tigers among men, they looked around and saw the deer.