Content

हा सीते लक्ष्मणेत्येवमाक्रुश्य च महास्वरम्।

ममार राक्षसस्सोऽयं श्रुत्वा सीता कथं भवेत्।।3.44.24।।

लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति।

इति सञ्चिन्त्य धर्मात्मा रामो हृष्टतनूरुहः।।3.44.25।।

Translation

सः he, Maricha, अयं राक्षसः this demon, हा सीते Alas, Sita, लक्ष्मण (Alas,) Lakshmana,
इत्येवम् in this manner, महास्वरम् loudly, आक्रुश्य screamed, ममार died, श्रुत्वा heard, सीता Sita, कथम् how, भवेत् will she be, महाबाहुः long armed, लक्ष्मणश्च Lakshmana too, काम् what, अवस्थाम् situation, गमिष्यति will reach, धर्मात्मा righteous , रामः Rama, इति like this, सञ्चिन्त्य on thinking, हृष्टतनूरूहः his hair stood on end.

This demon Maricha screamed aloud saying, 'Alas, Sita, Alas, Lakshmana'. He is now dead. How would Sita react to this voice? What would be the condition of Lakshmana? While righteous Rama reflected on this, his hair stood on end.