Content

वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्।।3.54.3।।

सम्भ्रमात्तु दशग्रीवस्तत्कर्म न स बुद्धवान्।

Translation

सहभूषणम् along with ornaments, वस्त्रम् clothes, उत्सृज्य discarding, तन्मध्ये in their midst, निक्षिप्तम् thrown down, सः दशग्रीवः that tenheaded Ravana, सम्भ्रमात् due to excitement, तत् that, कर्म action of Sita, न बुद्धवान् did not know.

In his excitement Ravana failed to notice when Sita dropped down that garment along with ornaments in their midst.