Content

यदा विनाशो भूतानां दृश्यते कालचोदितः।

तदा कार्ये प्रमाद्यन्ति नराः कालवशं गताः।।3.56.16।।

Translation

भूतानाम् for the living beings, यदा whenever, कालचोदितः prompted by time (death), विनाशः destruction, दृश्यते is seen, तदा then, नराः men, कालवशम् overcome by time, गताः become, कार्ये deeds, प्रमाद्यन्ति commit blunders.

When destruction draws near, people being prompted by time start commiting blunders in their deeds.