Content

इत्युक्त्वा परुषं वाक्यं रावणश्शत्रुरावणः।

राक्षसीश्च ततः क्रुद्ध इदं वचनमब्रवीत्।।3.56.26।।

Translation

शत्रुरावणः who makes enemies wail, रावणः Ravana, इति these, परुषम् harsh, वाक्यम् words, उक्त्वा having said, ततः then, क्रुद्धः enraged, राक्षसीः demoness, इदम् these, वचनम् words, अब्रवीत् said.

Enraged Ravana, who used to make enemies wail, turned to the demonesses and said these words.