Content

रामो नाम स धर्मात्मा त्रिषु लोकेषु विश्रुतः।

दीर्घबाहुर्विशालाक्षो दैवतं हि पतिर्मम।।3.56.3।।

Translation

त्रिषु in the three, लोकेषु in the worlds, विश्रुतः highly renowned, दीर्घबाहुः longarmed, विशालाक्षः largeeyed, रामो नाम named Rama, सः he, धर्मात्मा righteous soul, मम my, पतिः
husband, दैवतम् god to all.

The longarmed, largeeyed Rama is famous in all the three worlds. He is my husband, a righteous soul and a god to all.