Content

[Unable to find Sita, Rama gets restless -- Lakshmana consoles him -- Rama's speculation about Sita.]

दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः।

रहितां पर्णशालां च विध्वस्तान्यासनानि च।।3.61.1।।

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः।

उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ।।3.61.2।।

Translation

दशरथात्मजः son of Dasaratha, रामः Rama, शून्यम् empty, आश्रमपदम् hermitage, रहिताम् devoid of, च and, विध्वस्तानि disturbed, आसनानि च seats, दृष्ट्वा saw, तत्र thereafter, वैदेहीम् Vaidehi, अदृष्ट्वा having not seen, सर्वशः all over, सन्निरीक्ष्य च scanning, प्राक्रुश्य etched, रुचिरौ lovely, भुजौ shoulders, प्रगृह्य holding, उवाच said.

Rama, son of Dasaratha, saw the empty cottage devoid of Sita. The mats were displaced. He searched everywhere but unable to see Vaidehi lifted his lovely arms and said: