Content

वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः।।3.61.26।।

गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः।

न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्।।3.61.27।।

Translation

महाप्राज्ञ wise sire, सर्वम् all over, वनम् the forest, सुविचितम् searched thoroughly, फ़ुल्लपङ्कजाः fully blossomed lotuses, पद्मिन्यः lotusponds, बहुकन्दर निर्झरः having many caves and streams, अयम् I, गिरिश्च mountains also, प्राणेभ्योऽपि more than my life, गरीयसीम् more important, वैदेहीम् Vaidehi, न हि पश्यामि do not see.

O wise Lakshmana I have searched the entire forest, the ponds with fully blossomed lotuses, the mountains with many caves and streams. But could not see Vaidehi who is dearer to me than my life.