Content

भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।।3.64.53।।

के हि लोके प्रियं कर्तुं शक्तास्सौम्य ममेश्वराः।

Translation

सौम्य लक्ष्मण O handsome Lakshmana, वैदेह्याम् when Sita, भक्षितायाम् was eaten, हृतायामपि or carried off, मम to me, लोके in this world, के ईश्वराः which of the gods, प्रियम् happiness, कर्तुम् do, शक्ताः not feasible?

If Sita has been devoured or kidnapped, none in this world or even gods could do anything to make me happy, O handsome Lakshmana