Content

मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।।3.64.55।।

निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः।

Translation

मृदुम् gentle, लोकहिते for the welfare of the world, युक्तम् one engaged, दान्तम् selfrestraint, करुणवेदिनम् a compassionate, माम् me, त्रिदशेश्वराः the gods, निर्वीर्यः इति as weak, मन्यन्ते will consider, नूनम् certainly.

The gods will certainly consider me a man engaged in the welfare of the world, a man of selfrestraint and compassion, but at the same time a weak man.